SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ EEEEEEEE राजप्रश्नीयसूत्रे विणएणं वयणं पडिसुणेति, पडिसुणित्ता उत्तरपुरस्थिमं दिसिभागं अवकमंति, अवकमित्ता वेउब्वियसमुग्धाएणं समोहणंति, समोहणित्ता संखेज्जाइं जोयणाई दंड निसिरंति, तं जहारयणाणं, वयराणं, वेरुलियाणं, लोहियक्खाणं, मसारगल्लाणं, हंसगब्भाणं, पुलागाणं सोगंधियाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिटाणं अहाबायरे पुग्गले परिसाउंति, पडिसाडित्ता अहासुहमे पुग्गले परियायंति, परियाइत्ता दोच्चपि वेउब्वियसमुग्घाएणं समोहण्णंति, समोहणिता उत्तरवेउव्वियाइं रूवाइं विउव्वंति, विउव्वित्ता ताए उकिटाए पसत्थाए तुरियाए चवलाए चंडाए जवणाए सिग्घाए उद्भूयाए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुदाणं मज्झं मज्झेणं वीईवयमाणा २ जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी-अम्हे णं भंते ! सूरियाभस्स देवस्स आभियोगिया देवा देवाणुप्पियं वंदामो नमसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवामो ॥ सू० ५॥ छाया-ततः खलु ते आभियोगिका देवाः सूर्याभेण देवेन एवमुक्ताः सन्तः हृष्टतुष्ट० यावद्दयाः करतलपरिगृहीतं दशनखं शिर आवत मस्तके 'तएणं ते आभियोगिया देवा' इत्यादि.। सूत्रार्थ-(तएणं ते आभियोगिया देवा सरियाभेणं देवेणं एवं बुत्ता समाण हट्टतुटु जब हियया) इसके बाद सूर्याभदेव के द्वारा इस प्रकार 'तएणं ते आभियोगिया देवा' । इत्यादि । सूत्राथ—'तएणं' ते आभियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समणा हट्ट तुठ्ठ० जाव हियया ) त्या२ ५छी सूर्यामहे । प्रमाणे माज्ञापित શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy