SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४८ राजप्रश्नीयसूत्रे 'तासि णं इत्यादि - " टीका-तासां - पूर्वोक्तवर्णन विशिष्टानां खलु जिनप्रतिमानां प्रत्येकं प्रत्येकम् - एकैकस्या जिनप्रविमाया पृष्ठतः छत्रधारकप्रतिमाः - छत्रधारकाणां प्रतिकृतयः प्रज्ञप्ताः । ताः जिनप्रतिमापृष्ठभागस्थिताश्छत्र धारक प्रतिमाः आतपत्रा णि - छत्राणि सलीलं यथा स्थात्तथा धारयन्त्यो धारयन्त्यस्तिष्ठन्ति । तानि आतपत्राणि कीदृशानि ? इत्याह- हिमरजतकुन्देन्दुप्रकाशानि - हिमं प्रत्रिद्धं रजतरूप्यं कुन्दं - श्वेतपुष्प विशेषः इन्दुः- चन्द्रः ऐतेषां प्रकाशइव प्रकाशो येषां तानि - हिमरजतकुन्देन्दुवत्प्रकाशमानानि, तथा - सकोरंष्टमाल्यदामधवलानि - सहकोरण्टै :- कोरण्टपुष्पगुच्छेः विद्यमानानि माल्यदामानि - पुष्पमाल्यानि येषु तानि सकोरण्टमाल्यदामानि तानि च तानि - शुभ्राणि एतादृशविशेषणविशिष्टानि छत्राणि साभिनयं धारयन्त्यो धारयन्त्यः छत्रधारक प्रतिमा: जिनप्रतिमानां पृष्ठतस्तिष्ठन्तीति । तथा-तासां खलु जिनप्रतिमानां प्रत्येकं प्रत्येकम् - एकैकस्या जिनप्रतिमाया उभयतः पार्श्वे - पार्श्वद्वये चामरघारक प्रतिमाः प्रज्ञप्ताः ताश्चामरधारक प्रतिमाः धवलाः - शुभ्राः चामराः सलीलं धारयन्त्यो धारयन्त्यःविजयन्त्यो वीजयन्त्यस्तिष्ठन्ति । कीदृशीश्चामराः ? इत्याह- चन्द्रप्रभवज्रवैडूर्यनानामणिरत्नखचित - चित्रदण्डाः - चन्द्रप्रभः- चन्द्रकान्तमणिः, -वज्रो - वज्रमणिः, - वैरत्नं, नानामणिरत्नानि - चन्द्रकान्तव ज्रवैड्येभ्यो ऽतिरिक्तानि अनेकप्रकाराणि रत्नानि तैः खचिता:-जटिता अत एव - चित्रा:- अनेकरूपा दण्डा यासां तास्तथाभूताः - चन्द्रकान्तवज्रवैदि विविधमणिरत्नखचित विचित्रदण्डयुक्ता इत्यर्थः, तथा - सूक्ष्मराजतदीर्घवालाः सूक्ष्माः - प्रतनवः राजताः रूप्यमया दीर्घा :- लम्बायमाना वाला:- केशा यासु तास्तथोक्ताः - प्रतनुरजतमय लम्बायमान इस सूत्र का टीकार्थ मूलार्थ के जैसा ही है. छत्रधारण करनेवाली प्रतिमाओं से तात्पर्य है आतपत्र की धारण करनेवाली प्रतिमाओं से सलील शब्द का अर्थ हैं अभिनयसहित चन्दनकशल शब्द से वहां चन्दन से उपलक्षितकलश गृहीत हुए हैं। पीठिकाविशेष का नाम मनोगुलिका है। जलरहितकलश का नाम वातकरक है. चित्रकर शब्द से तूलिकादि जिनके આ સૂત્રના ટીકા મૂલા પ્રમાણે છે. છત્ર ધારણ કરનારી પ્રતિમાએ એટલે આતપત્ર (છત્ર) ધારણ કરનારી પ્રતિમાએ સલીલ શબ્દના અર્થ અભિનય સહિત હાથ છે. ચનકલશ શબ્દથી અહીં ચંદનથી ઉપલક્ષિતકવશ અહીં ગૃહીત છે. પીઠિકા વિશેષનું નામ મનાગુલિકા છે. પાણી વગરના ખાલી કળશનું નામ વાતકરક છે. ચિત્રશબ્દથી અહીં તૂલિકા-પીંછી-વગેરે જેમના હાથેામાં છે એવા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy