SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५४७ सुबोधिनी टीका. सू. ८० जिणपडिमास्वरूपनिरूपणम् । रत्नकरण्डकानां हृयकण्ठानां यावद् वृषभकण्ठानां पुष्पचङ्गेरीणां यावत् लोभहस्तचङ्गरीणां पुष्पपटलकानां तैलसमुद्गानां यावत् अअनसमुद्गानाम् अष्टशतं ध्वजानाम् , अष्टशतं धूपकडच्छुकानां संनिक्षिप्तं तिष्ठति । सिद्धायतनस्य खलु उपरि अष्टाष्टमङ्गलकानि ध्वजाः छत्रातिच्छत्राणि ॥ सू० ८० ॥ थालाणं पाईणं सुपइटाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरडगाणं) तथा इन जिनप्रतिमाओं के समक्ष इन नागादि प्रतिमाओं के अतिरिक्त १०८ घंटाएँ हैं, १०८ चन्दनके कलश हैं, भृङ्गार-झारी हैं १०८ आदर्श (दर्पण) हैं, १०८ स्थाल हैं, १०८ पात्रियां हैं, १०८ सुप्रतिष्ठान हैं, १०८ मनोगुलिकाएँ हैं १०८ वातकरक हैं, १०८ चित्रकस्क हैं १०८ रत्नकरण्डक हैं (हयकंठाणं जाव उसभकंठाणं पुष्फचंगेरीणं जाव लोभहत्थचंगेरीणं, पुष्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं झयाणं, अट्ठसयं धूवकडुच्छुयाणं संनिक्खित्तं चिट्ठइ) १०८ हयकंठ हैं (रत्नविशेष) यावत् १०८ वृषभकंठ है, १०८ पुष्पचंगेरिकाएं हैं यावत् १०८ लोमहस्तचंगेरिकाएं हैं, यावत् १०८ पुष्पपटलक हैं, १०८ तैलसमुद्गक है यावत् अअनसमुद्गक हैं १०८ ध्वजाएं हैं १०८ धूपपात्र हैं (सिद्धाययणस्स गं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइच्छत्ता) उस सिद्धायतन के ऊपर आठ २ मंगलक हैं, ध्वजाएं हैं एवं छत्रातिछत्र हैं। भिंगाराण, एवं आयंसाणं थालाणं पाईणं सुपइट्टाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं ) MA प्रतिमामानी सामे ना सिवाय १०८ धाम। છે, ૧૦૮ ચંદન કળશે છે, ૧૦૮ ભંગાર–ઝારીઓ છે, ૧૦૮ દર્પણ (અરીસાઓ). ૧૦૮ મનગુલિકાઓ છે, ૧૦૮ વાતકરકે છે, ૧૦૮ ચિત્રકરકે છે, ૧૦૮ २४१४२४। छे. (हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थच गेरीणं, पुष्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठसयं धूवकडुच्छुयाणं संनिक्खित्तं चिदुइ) १०८ ४य छे. यावत् १०८ वृषम । छ १०८ પુપ ચંગેરિકાએ યાવત્ ૧૦૮ મહસ્ત ચંગેરિકાઓ છે. ૧૦૮ પુષ્પપટલકે छ, १०८ तेससभुग। छ, १०८ वा छ, १०८ ५५५ात्र छ. (सिद्धाययणस्स णं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता)ते सिद्धायतननी ७५२ 13 मा 8 મંગલકે છે. ધ્વજાઓ છે અને છત્રાતિછત્રો છે. શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy