SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ८० जिणपडिमास्वरूपनिरूपणम् केशयुक्ता इत्यर्थः तथा-शङ्खाङ्ककुन्दकरजोऽमृतमथिनफेनपुञ्जसन्निकाशाःतत्र-शङ्ख:-प्रसिद्धः अङ्कः-अङ्करत्नम् , कुन्दं-श्वेतपुष्पविशेषः, दकरजः-उदकलधुबिन्दुः, अमृतमथितफेनपुञ्जः-अमृतस्य मथितेन-मथनेन ये फेनास्तेषां च पुञ्जः-समूहः सः, शङ्खादीनामितरेतरयोगद्वन्द्वः, एतेषां सन्निकाशाःसदृशीरिति । एवंविधविशेषणविशिष्टानि शुभ्राणि चामराणि सलिलं वीजःयन्त्यो। वीजयन्त्यश्वामरधारकप्रतिमाः प्रत्येकाजिनप्रतिमानामुभयपर्थे तिष्ठन्तीत्यर्थः । तथा-तासां खलु जिनप्रतिमानामेकैस्या जिनप्रतिमायाः पुरतःअग्रे द्वे द्वे नागप्रतिमे, द्वे द्वे यक्षप्रतिमे, द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमे सर्वरत्नमय्यौ-सर्वात्मना रत्नमय्यो अच्छे यावतिष्ठतः। तथातासां खलु जिनप्रतिमानां पुरत:-अग्रे अष्टशतम्-अष्टोत्तरकशतं घण्टानाम् , अष्टशतम् अष्टोत्तर कशतं चन्दनकलशानाम् चन्दनापलिप्तकलशानाम् अष्टशतम् -अष्टोत्तरैकशतं भृङ्गाराणाम्-भृङ्गारनामकपात्र विशेषणां संनिक्षिप्तं तिष्ठतीत्यग्रेण सम्बन्धः । एवम्-अनेन प्रकारेण-आदर्शानाम् दर्पणानाम् अष्टोत्तरै कशतम् , स्थालानां पात्रीणाम् सुप्रतिष्ठानां मनोगुलिकानां-पीठिकाविशेषाणाम् , वातकरणाणाम्-जलरहितकलशविशेषाणाम् , चित्रकराणाम्-तूलिकादि हस्तानां चित्रकारकाणाम् रत्नकरण्डकानाम् हयकण्ठानां च अष्टोत्तरैकशतं संनिक्षिप्त तिष्ठति । तथा-यावत्पदेन कोष्ठसमुद्गानाम् , पत्रसमुद्गानाम् , चोयकसमुद्गानाम् , तगरसमुद्गानाम् , एलासमुद्गानाम् , हरितालसमुदगानाम् हिंगुलकसमुद्गानाम् मनःशिलासमुद्गानाम् अष्टोत्तरैकशतम्'-इति संग्राहयम् । एतसर्व संनिक्षिप्तं तिष्ठति । तथा अअनसमुद्गानाम् अष्टोत्तरैकशतं संनिक्षिप्तं तिष्ठति । एतानि तैलादीनि परमसुरमियुक्तानि बोध्यानि । तथा-ध्वजानाम् अष्टशतम्-अष्टोत्तरैकशतम्, धूपकटुच्छुकानां-धूपपात्राणाम अष्टशतम्-अष्टो त्तरैकशतं च संनिक्षिप्तं तिष्ठति। तथा-तस्य सिद्धायतनस्य खलु उपरि-उपरिभागे अष्टाष्टसंख्यानि मङ्गलकानि, ध्वजाः छत्रातिच्छ्त्राणि च वोध्यानीति सू ८० । हाथों में है ऐसे चित्रकर्ता गृहीत हुए हैं। यहां यावत् पद से 'कोष्ठसमुदग, पत्रसमुद्ग, चोयकसमुद्ग, तगरसमुद्ग, एलासमुद्ग, हरितालसमुद्ग, हिंगुलकसमुद्ग, मनःशिलासमुद्ग, इन सब की १०८ संख्या गृहीत हुई है। परमसुरभियुक्ततैलादिक यहां ग्रहण हुए हैं ॥ सू० ८०॥ यित्रा सहीत समपा. AS यावत् ५४थी कोष्ठसमुद्ग, पत्रसमुद्ग, चोयकसमुद्म, तगरसमुद्ग, एलासमुद्ग, हरितालसमुद्ग, हिंगुलकसमुद्ग, मनःशिलासमुद्ग, આ બધાંની ૧૦૮ જેટલી સંખ્યા ગૃહીત સમજવી. પરમસુરભિયુક્ત તૈલાદિકનું પણ અહીં ગ્રહણ થયું છે. સૂ૦ ૮. શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy