SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ૩ राजनीयसूत्रे कृत्वा तत्र 9 निहतं - पुनरनुत्थितं रजो यत्र तादृशं कुरुत, तत्र रजसो निहतत्वं क्षणमा मुत्थानाभावेनापि सम्भवतीत्यत आह-' नष्टरजः ' - नष्टं - सर्वथाऽदृशीभूतं रजो यत्र तद् नष्टरजः, भ्रष्टरजः भ्रष्ट - पवनोद्धततया योजनमात्रक्षेत्रा दूरतः पलायितं रजः - धूलिः यस्मात् तद् भ्रष्टरजः, उपशान्तरजः, -प्रशान्तरजः कुरुत, जलजस्थलजभासुरप्रभूतस्य - जलजानि स्थलजानि च कमलानि वैशिक्त्या समुत्पादितानि तानि च भासुराणि दीप्यमानानि पुनः प्रभूतानि - अतिप्रचुराणि, ततः - जलजस्थलजभास्वरप्रभूतानि यत्र तस्य, अत्र प्राकृतत्वाद्विशेषणपरनिपातः । वृन्तस्थायिनः - वृन्तेन - अधोवर्त्तिवृत्तेन तिष्ठतीत्येवं शीलस्य दशार्द्धवर्णस्य पञ्चवर्णस्य- कुसुमस्य अचित्तपुष्पस्य अत्र जातावेकवचनम् तेन अचित्त कुसुमानामित्यर्थः, जानूत्सेधप्रमाणमात्रं - जानुनो य उत्सेधः उच्चत्वं तस्य यत्प्रमाणं, तत्सदृशीमात्रा - परिमाणं यस्य तादृशम् अवधिम् - तदवधिकं वर्षं वर्षत, वर्षित्वा तद् योजनपरिमण्डलं क्षेत्रं कालागुरुप्रवर कुन्दुरुष्क तुरुष्क धूप मघमलोग उस योजनपरिमित परिमण्डलरूप क्षेत्रको ऐसा कर देना कि जिससे वह निहित रजवाला हो जावे फिर जिसमें से रज न उठने पावे, ऐसा हो जावे, क्षणमात्र भी रजके उत्थानके अभाव में यद्यपि रजकी निहतता वहां बन सकती है परन्तु ऐसी निहतता यहां नहीं होनी चाहिये - किन्तु " नष्टरज रज सर्वथा अशीभूत जिसमें हो जावे- ऐसा वह भ्रष्ट रजवाला - उस स्थानसे रज बहुत दूर चली जावे ऐसा, तथा प्रशान्त-रज जहां बिलकुल शांत हो चुकी होवे ऐसा वह स्थान हो जावे इस प्रकारसे उस स्थानको करके फिर तुम लोग उस स्थान पर अति प्रचुरमात्रा में दीप्यमान अचित्त जलज एवं स्थलज कमलोंकी जो कि अपनी विक्रिया शक्तिसे उत्पादित किये गये हों, एवं वृन्तसहित पंचवर्णवाले कुसुमोंकी अचित पुष्पोंकी जानूत्सेध - प्रमाण मात्रावाली ( घुटने प्रमाणवाली ) वर्षा करना बाद में उस योजन દેજો કે જેથી તે નિહિત રજવાળું થઈ શકે. તેમાંથી ક્રી રજ ઉડે નહિ તેવું થઇ જાય ક્ષણમાત્ર પણ રજના ઉત્થાનના અભાવમાં જે કે રજની નિહતતા ત્યાં બની શકે છે, पशु या लतनी निहतता त्यां होपी लेहो नहि पशु 'नष्टरज' २४ सर्वथा દૃશ્ય થઈ જાય એવું, ભ્રષ્ટ રજવાળા તે સ્થાનથી ૨૪ બહુ જ દૂર જતી રહે. તેમ જ પ્રશાંત–એટલે કે રજ સ`પૂર્ણ પણે બેસી ગઈ હાય. એવું તે સ્થાન થઈ જાય. " આ પ્રમાણે તે સ્થાનને બનાવીને પછી તમે લેાકેા તે સ્થાન ઉપર પુષ્કળ પ્રમાણમાં દીપ્યમાન અચિત્ત જમીન અને પાણીના કમળાની કે જેએ પેાતાની વિક્રિયા શક્તિ વડે ઉત્પન્ન કરવામાં આવ્યાં તેમજ વૃ'ત (દીટુ) સહિત પાંચર`ગવાળાં પુષ્પાની—અચિત્ત પુષ્પાની જાનૂત્સેધ પ્રમાણવાળી (ધૂ'ટણ સુધીના પ્રમાણવાળી) વર્ષા કરી. ત્યાર પછી શ્રી રાજપ્રશ્નીય સૂત્ર ઃ ૦૧ -
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy