SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५४४ राजप्रश्नीयसूत्रे आयामविष्कम्भेण, सातिरेकाणि-साधिकानि षोडश योजनानि ऊर्ध्वमुञ्चत्वेन, सर्वरत्नमय:- सर्वात्मना सर्वप्रकारकरत्नमयो यावत् प्रतिरूपो बोध्यः । अत्र देवच्छन्दके खलु जिनप्रतिमानाम् कथंभूतानां तासाम् ? इत्याह-जिनोत्सेधप्रमाणमात्राणाम्-जिनशरीरोच्चत्वप्रमाणप्रमितानाम् अष्टशतम्-अष्टोत्तरमेकशतं संनिक्षिप्त-संस्थापितं संतिष्ठते-वर्तते । तासां खलु जिनप्रतिमानां वर्णावासः-वर्णनपरः पदसमूहः, अयमेतद्रूपः-वक्ष्यमाणप्रकारकः प्रज्ञप्तः तद्यथा तपनीयमयानि-स्वर्णमयानि हस्ततल-पादतलानि-हस्ततलानि चरणतलानि चेत्यादि । वर्णकपदानां व्याख्या सुगमा अतः स्वयमुन्नेयेति ॥ सू० ७१॥ मूलम् –तासि णं जिणपडिमाणं पिट्टओ पत्तेयं पत्तेयं छत्तधारगपडिमाओ पण्णत्ताओ । ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेदुप्पगासाइं सकोरंटमल्लदामधवलाइं आयवत्ताई सलीलं धारेमाणीओ चिट्ठति । तासिणं जिणपडिमाणं उभओ पासे पत्तयं पत्तेयं चामरधारपडिमाओ पण्णत्ताओ । ताओ णं चामरधारपडिमाओ चंदप्पहवयर वेरुलिय नानामणिरयणखचियचित्तदंडाओ सुहुमरययदीहबालाओ संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओ धवलाओ चामराओ सलीलं धारेमाणोओ धारेमाणीओ चिट्ठति । तासि णं जिणपडिमाणं पुरओ दो दो नागपडिमाओ जक्खपडिमाओ भूयपडिमाण पुरओ-अट्ठसयं घंटाणं, अट्ठसयं चंदणकलसाणं, अठसयं भिंगाराणं, एवं आयंसाणं थालाणं पाईणं सुपईट्ठाण मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं भी आगे गोमानसियां कही गई हैं उसी प्रकार से यहां पर भी यह सब कहना चाहिये. आसनविशेष का नाम देवच्छन्द है ॥ सू० ७१ ॥ સામે ગેમાનસિએ (શધ્યાકાર સ્થાન વિશેષનું) વર્ણન કરવામાં આવ્યું છે, તે પ્રમાણે જ અહીં પણ બધું સમજવું જોઈએ. દેવછન્દ એક આસન વિશેષનું नाम छ. ॥ सू० ७८।। શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy