SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७९ सुधर्मसभादि वर्णनम् यतनम् एकं योजनशतम्-एकशतयोजनप्रमाणम् आयामेन पश्चाशद् योजनानि-पञ्चाशयोजनप्रमाणं विष्कम्भेण, द्वासप्तति योजनानि-द्वासप्ततियोजनप्रमाणम् ऊध्वमुच्चत्वेन च बोध्यम् । 'सभागमेणं जाव गोमाणसीयाओं' सभागमेन यावद् गोमानस्यः, सभावर्णनपाठेनास्यापि वर्णनं गोमानसीपर्यन्तं विज्ञेयम् । तथा-चेदं सिद्धायतनम् अनेकस्तम्भशतसंनिविष्टादिप्रतिरूपान्तविशेषणविशिष्टं सुधर्मासभावद् बोध्यम् । तथा सुधर्मा सभावर्णनप्रस्तावे यथैव सुधर्मायाः पूर्वदक्षिणोत्तरदिवर्तीनि त्रीणि द्वाराणि प्रोक्तानि, तथा—द्वाराग्रवर्तिनो मुखमण्डपाः, मुखमण्डपाग्रवर्तिनः प्रेक्षागृहमण्डपाः, तदग्रवर्तिनः सप्रतिमाश्चैत्यस्तपाः, चैत्यस्तूपाग्रवर्तिनश्चैत्यवृक्षाः चैत्यवृक्षाग्रवर्तिनो महेन्द्रध्वजाः, तदग्रववर्त्तिन्यो नन्दापुष्करिण्यः, ततो मनोगुलिकास्ततो गोमानस्यश्च प्रोक्ताः, तेनैव प्रकारेणात्रापि सर्वमुन्नेयम् । तथा-'भूमिभागा उल्लोया तहेव' भूमिभागवर्णनम् उल्लोकवर्णनं च पूर्ववद् बोध्यम् । तथा-तस्य खलु सिद्धायतनस्य बहुमध्यदेशभागे अत्र खलु महती-विशष्ला एका मणिपीठिका-मणिमयी वेदिका प्रज्ञप्ता। सा मणिपीठिका पौडशयोजनानि-षोडशयोजनप्रमाणा आयामविष्कम्भेण, अष्ट योजनानि-अष्टयोजनप्रमाणा बाहल्येन च बोध्या। तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु महान्-विशाल एको देवच्छन्दकःदेवासनविशेषः प्रज्ञप्तः। स देवच्छन्दकः षोडशयोजनानि-षोडशयोजनप्रमाण सभा के वर्णन करनेवाले पाठ से इसका भी वर्णन गोमानसी तक करना चाहिये. तथा च-यह सिद्धायतन सैकडों खंभों के आश्रित है और यावत् प्रतिरूप है. तथा सुधर्मासभा के वर्णनके अवसर में जैसे सुधर्मासभाके पूर्वदक्षिण और उत्तरदिग्वी तीनद्वार कहे गये हैं, तथा द्वाराप्रवर्ती मुखमण्डपाग्रवर्ती प्रेक्षागृहमण्डप, प्रेक्षागृहमण्डपायवर्ती प्रतिमासहित चैत्यस्तूप, चैत्यस्तूपायवर्ती चैत्यवृक्ष, चैत्यवृक्षाप्रवर्ती महेन्द्रध्वज, महेन्द्रध्वजारवर्ती, नन्दापुष्करिणी, एवं नन्दापुष्करिणियों के आगे मनोगुलिकाएँ और इनके કે સુધર્માસભાના વર્ણનવાળા પાઠથી માંડીને ગોમાનસી સુધીનું આનું વર્ણન પણ સમજવું જોઈએ તેમજ આ સિદ્ધાયતન સેંકડો થાંભલાઓ પર અવલંબિત છે અને યાવત્ પ્રતિરૂપ છે. સુધર્મા સભાના વર્ણનમાં જેમ તેના પૂર્વ-દક્ષિણ અને ઉત્તર દિશા તરફ ત્રણ દ્વારા કહેવામાં આવ્યાં છે તેમજ દ્વારા ગ્રવર્તિ મુખમંડળ મુખમંડપાગ્રવર્તિ પ્રેક્ષાગૃહ મંડપ પ્રેક્ષાગૃહમંડપાગ્રવર્તિ પ્રતિમા સહિત ચૈત્યસ્તૂપ ચિત્ય સ્તૂપાગ્રવર્તિ ચિત્યવૃક્ષ, ચિત્યવૃક્ષાગ્રવર્તિ મહેન્દ્રધ્વજ મહેન્દ્રવજાગ્રવર્તિ નંદા પુષ્કરિણી, નંદાપુષ્કરિણીઓની સામે મનગુલિકાઓ અને મેનાગુલિકાઓની શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy