SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे 'मुहमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया' प्रेक्षागृहमण्डपवक्तव्यता मुखमण्डपवक्तव्यतातुल्या बोध्या। तथा - द्वाराणि, द्वारवर्णनं, भूमिभागा:भूमिभागवर्णनम् , उल्लोकाः-उल्लोकवर्णनं च पूर्ववद् बोध्यम् ॥ सू० ७२ ।। सम्प्रति बहुसमरमणीय भूमिभाग बहुमध्यदेशभागस्थितं अक्षपाटकम् , अक्षपाटकस्थितानि वस्तूनि प्रतिपादयितुमाह मूलम्ते सि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामए अक्खाडए पण्णत्ते । तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्त्यं पत्तेयं मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरि पत्तेयं पत्तेयं सीहासणे पण्णत्ते । सीहासण वण्णओ सपरिवारो । तेसि णं पेच्छाघरमंडवाणं उवरि अह मंगलगा झया छत्ताइन्छत्ता तेसि णं पेच्छाघरमंडवाणं पुरी पत्तेयं पत्तेयं मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अट्ठजोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि गं उवरि पत्तय पत्तेय थूभे पण्णत्ते ! ते णं थूभा सोलस जोयणाई आयामविक्खंभेणं, साइरेगाई सोलस जोयणाई उड्ढं उच्चत्तेणं, सेया संखंक इत्यादि द्वारवर्णनसे लगाकर वनमाला वर्णनतकका जो वर्णनपाठ है वह सब ५४वे सूत्रसे लेकर ५९ वे सूत्र तकका यहां करना चाहिये ऐसा कहा गया है ॥ सू० ७२ ॥ 418 43 सूत्र४२ तेना वारानु वान यु छ. 'ईहामृग वृषभ' वगेरे हार वर्णनथी मांसने 'वनमाला' १ न सुधान। ना छे ते मा ५४ा सूत्रथा भांडीने ५६मा सूत्र सुधा ही सहीत येतो समन्व य. ॥ सू. ७२ ।। શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy