SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७३ अक्षपाटकस्थितवस्तुनिरूपणम् ४९९ कुंददगरय अमयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं थूभाणं उवरि अट्टह मंगलगा झया छत्ताइछत्ता जाव सहस्सपत्तहत्थया । तेसि णं थूभाणं पत्तय पत्तेयं चउद्दिसिं मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ अट्ट जोयणाई आयामविक्खंभेणं, चत्तारि जोयणाइं बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरि चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ थूभाभिमुहीओ सन्निक्खित्ताओ चिट्ठति, तं जहाउसभ वद्धमाणा चंदाणणा वारिसेणा | सू० ७३ ॥ छाया-तेषां खलु बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं वज्रमयः अक्षपाटकः प्रज्ञप्तः । तेषां खलु वज्रमयाणाम् अक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिका प्रज्ञप्ता । ताः अब सूत्रकार बहुसमरमणीय भूमिभागके बहुमध्यदेशभागमें स्थित अक्षपाटक और अक्षपाटकमें स्थित वस्तुओंका कथन करते हैं 'तेसिणं बहुसमरमणिजाणं भूमिभागाणं' इत्यादि । सूत्रार्थ-(तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेय पत्तेयं वइरामएअक्खाडए पण्णत्ते) उन बहुसमरमणीय भूमिभागोंके बहुमध्यदेशभागमें प्रत्येकमें वज्रमय अक्षपाटक-उपवेशनयोग्य आसनविशेष कहा गया है-(तेसिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तेय मणिपेढिया पण्णत्ता) उन वज्ररत्नमय अक्षपाटोंके बहुमध्यदेशभागमें प्रत्येक प्रत्येकमें હવે સૂત્રકાર બહુ સમરમણીય ભૂમિભાગના બહુ મધ્ય દેશભાગમાં સ્થિત અક્ષપાટક અને અક્ષપાટકમાં સ્થિત વસ્તુઓનું કથન કરે છે– तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं' इत्यादि । सूत्रार्थ- (तेसि णं बहुसमरमणिज्जाणं भूमिभागाण बहुमज्झदेसभाए पत्तेयं पत्तेयं बइरामए अक्खाइए पण्णत्ते ) ते मडुसम२ माय भूमिलाना मडु મધ્યદેશભાગમાં દરેકે દરેકમાં વજ માય અક્ષપાટક-ઉપવેશન યોગ્ય આસન વિશેષ वाय छे. (तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेय पत्तेयं શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy