SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७२ सुधर्मसभादि वर्णनम् पर्यन्तः सर्वोऽपि वर्णनपाठश्चतुष्पश्चाशत्सूत्रत आरभ्यैकोनषष्टितमस्त्रगतो बोध्यः। तथा-'तेसि ण दाराणं' इत्यादि-तेषां खलु द्वाराणाम् उपरिउर्ध्वप्रदेशे अष्टाष्ट =अष्टाष्ट-संख्यकानि मङ्गलकानि=स्वस्तिकादिरूपाणि, ध्वजाः, छत्रातिच्छत्राणि च विज्ञेयानि । तथा-तेषां खलु द्वाराणां पुरतः अग्रे प्रत्येकं प्रत्येकम् = एकैकस्य द्वारस्याने एकैको मुखमण्डपः-द्वारमुखस्थितो मण्डपः प्रज्ञप्तः। ते खलु मुखमण्डपा एकैकश एकं योजनपादम् =एकशतयोजनानि आयमेन-दैर्येण, पञ्चाशद् योजनानि विष्कम्भेण-विस्तारेण, तथा-सातिरेकाणि-साधिकानि षोडशयोजनानि ऊर्ध्वम् उच्चत्वेन विज्ञेयाः। 'वणओ सभाए सरिसो' इति एतेषां वर्णकग्रन्थः ‘अनेकस्तम्भशतसन्निविष्टाः' इत्यादिरूपः इति एतेषां वर्णकग्रन्थसदृशो बोध्यः। तेषां खलु मुखमण्डपानां त्रिदिशि-त्रीणि दिक्त्रये द्वाराणि प्रज्ञप्तानि। तद्यथा-पौरस्त्ये-पूर्वस्मिन् दिग्भागे, दक्षिणे-दक्षिणदिग्भागे, उत्तरे उत्तरदिग्भागे। दिक्त्रयव्यवस्थितानि खलु द्वाराणि उर्ध्वम् उच्चत्वेन, अष्ट योजनानि विष्कम्मेण, तावन्त्येव अष्ट योजनान्येव प्रवेशे विज्ञेयानि । तानि खलु द्वाराणि श्वेतानि शुभ्राणि वरकनकस्तूपिकाकानि जात्यकनकमयशिखरयुक्तानि-इत्यादि-विशेषणविशिष्टानि बोध्यानि। 'जाव वणमालाओ' द्वारवर्णनपरो वनमाला वर्णनपर्यन्तः सकलोऽपि ग्रन्थः पूर्ववद् बोध्यः। तथा तेषां मुखमण्डपानां भूमिभागा उल्लोकाश्च पूर्ववद् बोध्याः। तथा-तेषां खलु मुखमण्डपानाम् उपरि=उर्ध्वमागे अष्टाष्ट मङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि च विज्ञेयानीति । तथा-तेषां खलु मुखमण्डपानां पुरतः अग्रे प्रत्येक प्रत्येकम् एकैकः प्रेक्षागृहमण्डपः-प्रेक्षणं-प्रेक्षा-कौतुकम् तदर्थ गृहरूपोमण्डपःयत्रागत्य जनाः प्रेक्षणकानि कुर्वन्ति अवलोकन्ते च तादृशो मण्डपः प्रज्ञप्तः । इसका अर्थ वहीं पर लिखा गया है, 'प्रासादीय' पदके साथ जो ४ का अङ्क लिखा गया है उससे यह बतलाया गया है कि प्रासादीय पदके साथ दर्शनीय अभिरूप और प्रतिरूप पदोंका ग्रहण हुआ है. इन पदोंका अर्थ पहिले कहा जा चुका है। इस प्रकार' सुधर्मासभाका वर्णन करके आगेके पाठ द्वारा सूत्रकारने उसके द्वारोंका वर्णन किया है. 'ईहामृगवृषभ' २५४ ४२वामा माव्य। छ. 'प्रासादीय' पहनी सायर ४ यार। अ w . વામાં આવ્યો છે તેથી એ વાત બતાવવામાં આવી છે કે પ્રાસાદીય પદની સાથે દર્શનીય અભિરૂપ અને પ્રતિરૂપ પદો ગ્રહણ થયા છે. આ પદને અર્થ પહેલાં સ્પષ્ટ કરવામાં આવ્યો છે. એ પ્રમાણે સુધર્માસભાનું વર્ણન કરીને તે પછીના શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy