SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ राजप्रश्रीयसूत्रे बन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा स्वानिस्वानि नामगोत्राणि कथयत, कथयित्वा श्रमणस्य भगवतो महावीरस्य सर्वतः समन्तात् योजनपरिमण्डलं यत् किश्चित् तृणं वा पत्रं वा काष्ठं वा अशुचि वा अचोक्षं वा पूतिकं वा दुरभिगन्धं वा सर्वमाधूयाऽऽधूय एकान्ते एडयत एडयित्वा नात्युदकं नातिमृत्तिकं प्रविमहावीर तिक्खुत्तो आयाहिणपयाहिणं करेह) जम्बूद्वीप नामके द्वीपमें-मध्यजम्बूद्वीपमें जो भरतक्षेत्र है और उसमें भी जहां आमलकल्पा नामकी नगरी है, तथा उसमें भी जो आम्रसालवन नामका उद्यान है-वहां जाओ-क्योंकि वहां श्रमण भगवान् महावीर विराजमान हैं सो वहां जाकर तुम लोग उनकी तीन प्रदक्षिणा करो-(करित्ता वंदह) प्रदक्षिणा करके उनको वन्दना करो (णमंसह ) उन्हें नमस्कार करो (वंदित्ता णमंसित्ता साई साइं णामगोयाई साहेह ) वन्दना नमस्कार करके अपने नामगोत्रोंको कहो-। (साहित्ता समणस्सभगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं जं किंचि तणं वा, पत्तं वा, सक्करं वा, असुई वा, अचोक्खं वा, पूइयं वा, दुब्भिगंधं वा, तं सव्वं आहुणिय २ एगंते एडह ) अपने २ नामगोत्रोंको कहकर फिर श्रमण भगवान महावीरके पासकी एक योजनपरिमित गोलाकार भूमिको तुम लोग अच्छी तरहसे जो कुछ भी वहां तृण पडे हों, पत्ते पडे हों, काष्ठ पडा हों, या कंकड पत्थर पडे हों, या कोई अपवित्र वस्तु पडे हों मलिन वस्तु हो या सडी गली दुर्गन्धित वस्तुपडी हो, उन सबोंको वहाँसे हटा हटाकर किसी महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह) ही नामना दीपमi-मध्यદ્વીપમાં જે ભરત ક્ષેત્ર છે અને તેમાં પણ જ્યાં આમલકલ્પ નામે નગરી છે તેમજ તેમાં આદ્મસાલવન નામે ઉદ્યાન છે ત્યાં જાઓ. કેમકે ત્યાં શ્રવણ ભગવાન मडावी२ विमान छ त्यो ४४ने तमे तमाश्रीनी. १] प्रहक्षिए। ४२॥ (करित्ता वंदह) प्रक्षि। ४शन तभन न ४२। (णमंसह) तेमाश्रीन नम२४१२ ४२१. (वंदित्ता णमसित्ता साई साईणामगोयाइं साहेह) ना तमा नभ२४१२ ४शन पोताना नाम-गोत्रन या२६ ४२१. (साहित्ता समणस्स भगवओ महावीररस्स सव्वओ समंता जोयाणपरिमंडल जं किंचितणं वा, पत्तं वा कटुं वा सक्करं वा, असुइवा, अचोक्खं वा. पूइयं वा दुन्भिगधं वा त सव्वं आहुणिय २ एगते एडह) પિતપોતાના નામ ગોત્રનાં ઉચ્ચારણ કરીને તમે શ્રમણ ભગવાન મહાવીરની પાસે એક જન જેટલી ગોળ આકાર ભૂમિને સારી રીતે જે કંઈ ત્યાં તૃણુ પડેલાં હય, પાનાં પડેલાં હેય, લાકડાં પડેલાં હેય કોઈ પણ જાતની અપવિત્ર વસ્તુ પડેલી હોય, મલિન વસ્તુ હોય કે સડી ગયેલી દુર્ગંધ મારતી શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy