SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूर्याभस्यामलकल्पास्थितभगवद्वन्दनादिकम् रलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगन्धोदकवर्ष, वर्णित्वा निहतरजः नष्टरजः उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा जलजस्थलजभासुरप्रभूतस्य वृन्तस्थायिनः दशार्द्धवर्णस्य कुसुमस्य जानूत्सेधप्रमाणमात्रम् अवधि वर्षे वर्षत, वर्षित्वा कालागुरुप्रवर - कुन्दुरुष्क-तुरुष्क धूपमघमघायमानगन्धोद्धताभिरामं एकान्त स्थानमें डालदेना (एडित्ता पचोदगं णाइमट्टियं पविरलपप्फुसिय रयरेणु विणासणं सुरभिगंधोदयवासं वासह) डालकर फिर ऐसे दिव्य सुरभि अचित्त गंधोदककी वर्षा करो कि जिस वृष्टिमें जल अधिक न बरसे, जमीन पर कीचड उस वृष्टिसे न हो सके रजरेणु जिससे दब जावे और जिसमें विरलरूपसे नन्हीं नन्हीं बूदें पडे (वासित्ता णिहयरयं णहरय, भट्टरयं उघसंतरयं पसंतरयं करेह) इस प्रकारकी अचित्त वृष्टि करके उसस्थानको तुम लोग निहतरजवाला, नष्टरजवाला, भ्रष्टरजवाला एवं प्रशान्त रजवाला बनावो (करित्ता जलयथलय भासुरष्पभूयस्स बिंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहप्पमाणमित्तं ओहिं वासं वासह) इस प्रकार करके फिर तुम लोग देदीप्यमान अचित जलकामलों एवं स्थलकमलोंकी प्रचुर मात्रामें वर्षा करना उसके बाद वृन्तसहित पंचवर्णके पुष्पोंकी जानूत्सेध प्रमाणमात्रामें वर्षा करना (वासित्ता कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघतगंघुद्धयाभिरामं सुगंधवरगंधियं गंध વસ્તુ પડેલી હોય તે બધીને ત્યાંથી લઈને દૂર કોઈ એકાંત સ્થાનમાં નાખી દો. (एडित्ता पचोदगं णाइमट्टिय पविरलपप्फुसियं रयरेणुविणासण दिव्वं सुरभिगंधोदगवास वासइ) नाभीन. ५छी तमे त्यां मेवा हिव्य सु२मि अयित्त घो४४ ( सुचित પાણ) ની વર્ષા કરો કે જે વર્ષમાં પાણી વધારે પડતું વર્ષે નહી કે જેથી જમીન કાદવવાળી થઈ જાય. માટી સહેજ ભીની થઈ જાય આ પ્રમાણે આછી આછી १२सावा. (वासित्ता णिहयरय, णदूरय', भट्टरय, उवसंतरय पसंतरय करेह ) मा જાતની સચિત્ત વૃષ્ટિ કરીને તમે તે સ્થાનને નિહતરજ વાળું, નષ્ટ રજવાળું, S५शांत २४ा भने प्रशांत २०४ा मनावी ! ( करित्ता जलयथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहप्पमाणमित्तं ओहिं वासं वासह) આ પ્રમાણે કરીને તમે બધા દેદિપ્યમાન અચિત્ત જળકમળો અને સ્થળ કમળની પુષ્કળ પ્રમાણમાં વર્ષા કરે. ત્યાર પછી વૃત (ડીટા) સહિત એવાં પાંચ વર્ણના नूत्सेध प्रमाण मात्रामा वर्षा ४२१. (वासित्ता कालागुरुपवरकुदुरुक्कतुरुक्कधूवमघमधंतगंधुद्धयाभिरामं सुगधवरग धियं गधवट्टिभूय, दिव्वं सुरवराभिगमणजोग्ग करेह, શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy