SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूर्याभस्यामलकल्पास्थितभगवद्वन्दनादिकम् एवं सप्रेक्षते, एवं संप्रेक्ष्य आभियोगिकान् देवान् शब्दयति शब्दयित्वा एवमवादीत् । एवं खलु देवानुप्रियाः ! श्रमणो भगवान् महावीरः जम्बूद्वीपे द्वीपे भारते वर्षे आमलकल्पाया नगर्या बहिराम्रशालवने चैत्ये यथाप्रतिरूपमवग्रहमवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । तद् गच्छत खलु यूयं देवानुप्रियाः जम्बूद्वीपं द्वीपं भारतं वर्षम् आमलकल्पां नगरीम् आम्रशालवनं चैत्यं श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं कुरुत, कृत्वा मियाए भविस्सइत्ति कटु एवं संपेहेइ) ये मेरे लिये परलोकमें हितके लिये, क्षमा समुचित सुख सामर्थ्यके लिये-निःश्रेयसके लिये-मोक्षके लिये और आनुगामिकताके लियेहोंगे, इस प्रकारकी भावनासे प्रेरित होकर उसने ऐसा विचार किया (संपेहित्ता आभिओगिए देवे सदावेइ ) इस प्रकारका विचार करके फिर उसने आभियोगिक आज्ञाकारी देवोंको बुलाया (सहावित्ता एवं वयासी) बुलाकर उनसे ऐसा कहा (एवं खलु देवाणुप्पिया ! समणे भगवं जंबूद्दीवे दीवे भारहेवासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिणि ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ) हे देवानुप्रियो ! श्रमण भगवान् महावीर जंबूद्वीप नामके द्वीपमें दक्षिण भरत क्षेत्रमें आमलकल्पानगरी के बाहर आम्रसालवनचैत्यउद्यान में यथाप्रतिरूप अवग्रहको प्राप्तकर संयम और तपसे आत्माको भावित करते हुए विराजमान हैं। (तं गच्छण तुम्हे देवाणुप्पिया) तो हे देवानुप्रियो! तुम जाओ (जंबुदीव दीव भारहं वासं आमलकप्पं नयरिं, अंबसालवणं चेइय, समणं भगवं નિઃશ્રેયસના માટે, મેક્ષના માટે અને આનુગમિતાના માટે પ્રેરક રૂપ થશે. આ जतनी भावनाथी प्रेशन ते मा तना-विया२ ४ (सपेहित्ता आभिओगिए देवे सद्दावेइ) 0 तनो विया२ ४रीने तेथे मालियोगि हेवाने मोसाव्या (सदावित्ता एवं वयासी) मोसावीन तेमने ४ह्यु (एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंवसालवणे चेइए अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेभाणे विहरइ) હે દેવાનુપ્રિયે ! શ્રમણ ભગવાન મહાવીર જંબુદ્વીપ નામના કપિમાં દક્ષિણ ભારત ક્ષેત્રમાં આમલકલ્પા નગરીની બહાર આશ્રશાલવન ચિત્ય ઉદ્યાનમાં યથાપ્રતિરૂપ અવગ્રહને પ્રાપ્ત કરીને સંયમ અને તપથી પોતાના આત્માને ભાવિક કરતા विरारे छे. (तं गच्छह णं तुम्हे देवाणुप्पिया! तो देवानुप्रिया! तमे वो (जंबूहीवं दीवं भारहं वास आमलकप्पं नयरिं, अंबसालवणं चेइय समण भगवं શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy