SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४३८ राजप्रश्नीयसूत्रे मोहनगृहकाणि शालागृहकाणि जालगृहकाणि कुसुमगृहकाणि चित्रगृहकाणि गान्धर्वगृहकाणि आदर्शगृहकाणि सर्वरत्नमयानि अच्छानि यावत् प्रतिरूपाणि । तेषु खलु आलिकागृहकेषु यावत् आदर्शगृहकेषु तत्र तत्र गृहकेषु बहूनि हंसासनानि यावत् दिक्सौवस्तिकासनानि सर्वरत्नमयानि यावत् प्रतिरूपाणि । सू ६६। __ तेसु णं वणसंडेसु' इत्यादि टीका-तेषु-पूर्वोक्तेषु वनषण्डेषु तत्र तत्र-प्रत्येकस्थले, तस्मिन् तस्मिन् देशे-तस्य स्थलस्य प्रत्येकस्मिन् भागे बहूनि-अनेकानि आलिकागृहकाणिआलिः-वनस्पतिविशेषः, सैवाऽऽलिका, तन्मयानि गृहकाणि आलिकागृहणि १, एवं मालिकागृहकाणि-मालिः-वनस्पतिविशेषः, सैव मालिका. तन्मयानि मोहनघरगा, सालघरगा, जालघरगा, कुसुमघरगा, चित्तघरगा, गंधव्वघरगा, आयंसघरगा) मजनघर, प्रसाधनगृह गर्भगृह, मोहनगृह, शालागृह, जालगृह कुसुमगृह, चित्रगृह, गान्धर्वगृह एवं आदर्शगृह, हैं । ये सब गृह सर्वात्मना रत्नमय हैं. अच्छ हैं यावत् प्रतिरूप हैं । ( तेसु णं आलियघरगेसु जाव आयंसघरगेसु तहिं तहिं घरएसु बहूइं हंसासणाई जाव दिसावत्थियासणाई रयणामयाई जाव पडिरूवाई) इन आलिका गृहों लेकर आदर्शगृहों तक के जितने भी घरों में से प्रत्येक घर में अनेक हंसासन हैं यावत् दिक्सौवस्तिकासन हैं ये सब आसन सर्वात्मना रत्नमय हैं । टीकार्थ-इसका मूलार्थ के जैसा ही है-आलिगृह-आलि इस नामकी एक वनस्पति होती है-इस वनस्पति के बने हुए जो घर हैं वे आलिकागृह हैं. मालिकागृह-मालि भी एक जाति की वनस्पति होती ६, प्रेक्षागृह, (मज्जनघरगा, पसाहणघरगा, गब्भघरगा, मोहणघरगा, सालघरगा, जालघरगा, कुसुमघरगा, चित्तघरगा गंधव्वघरगा, आयंसघरगा) म नगृह, प्रसाधनगृहे। गली , मोहन, शागृह, Mayी, सुमी , यित्री , ગાંધર્વગૃહ અને આદર્શ ગૃહે છે, આ સર્વે ગૃહ સર્વાત્મના રત્નમય છે. અચ્છ छ, यावत् प्रति३५ छ (तेसु ण आलियघरगेसु जाव आयंसघरगेसु तहिं तहिं घरएसु बहूई हसासणाइ जाव दिसासोवत्थियासणाई रयणामयाई जाव पडिरूवाइं) આ આલિકાગ્રહોથી માંડીને આદર્શ ગૃહો સુધીનાં જેટલાં ગૃહે છે તે સર્વ ગૃહ માંથી દરેકે દરેક ગૃહોમાં ઘણાં હિંસાસ છે, યાવત્ દિફસૌવસ્તિકાસને છે. એ સર્વે આસનો સર્વાત્મના રત્નમય છે યાવત્ પ્રતિરૂપ છે. ટકાથઆ સૂત્રને ટીકાથ મૂલાઈ પ્રમાણે જ છે. આલિકાગ્રહ–આલિ નામે એક વનસ્પતિ વિશેષ હોય છે, આ વનસ્પતિના બનેલાં જે ગૃહે છે તે આલિકાગ્રહે છે. માલિકાગ્રહ-માલિપણું એક વિશેષ જાતની વનસ્પતિ હોય છે, આ જાતની વનસ્પતિ વડે શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy