SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६६ सूर्याभविमानवर्णनम् ४३९ गृहकाणि मालिकागृहकाणि - मालिनामकवनस्पतिमयगृहाणि२, कदली गृहकाणि३ लतागृहकाणि४ आसनगृहकाणि-सुखपूर्व कोपवेशनगृहाणि४, प्रेक्षणगृहकाणि - नाटयशालाः ५, मज्जनगृहकाणि - स्नानशालाः ६, प्रासाधनगृहकाणि - मण्डनशाला : ७, गर्भगृहकाणि - गर्भगृहाकारगृहाणि८, मोहनगृहकाणि - वासभवनानि९, शालागृहकाणि - पट्टशालाप्रधानानि गृहाणि १०, जालगृहकाणि जालं - गवाक्षसमु क्तानि गृहाणि ११, कुसुमगृहकाणि पुष्पपुञ्ज शोभितगृहाणि १२ चित्रगृहकाणिचित्रप्रधानानि गृहाणि १३, गान्धर्वगृहकाणि - नृत्यगीतवाद्ययोग्यानिगृहाणि १४, आदर्श गृहकाणि-दर्पणमयानिगृहाणि १५, तानि कीदृशानि ? इति जिज्ञासायामाह - सर्वरत्नमयानि सर्वात्मना रत्नमयानि, अच्छानि यावत् प्रतिरूपाणिअच्छानि इत्यारभ्य 'प्रतिरूपकाणि' इतिपर्यन्तपदानि सङ्ग्राह्याणि तदर्थः प्राग्वत् है. इस वनस्पति से निर्मित हुए गृह का नाम मालिका गृह है, कदलीगृह-केलवृक्ष के बने हुए गृह का नाम कदली गृह है. अनेक लताओं के समूह से बने हुए घर का नाम लतागृह है. सुखपूर्वक जिन में बैठा जाता हैं वे आसनगृह है. नाटयशाला का नाम प्रेक्षणगृह है स्नानशाला का नाम मज्जनगृह है - जिसे आज की भाषा में बाथरूम कहा जाता है, जहां जाकर श्रङ्गारादि किया जाता है उस घर का नाम प्रसाधनगृह है. गर्भगृह के आकार जैसा जो घर होता है उसका नाम गर्भगृह है. निवासभवन का नाम मोहनगृह है. पट्टशाला प्रधानगृह का नाम शालागृह है. जिसमें अनेक गवाक्ष होते है. उस गृह का नाम गवाक्षगृह है पुष्षपुंज से उपशोभित घर का नाम कुसुमगृह है. चित्रप्रधानगृह का नाम चित्रगृह है. नृत्य, गीत, एवं वाद्य योग्यगृह का नाम गान्धर्वगृह है. दर्पणमय गृह का नाम आदर्शगृह है 'अच्छ जाव पडिरूवा " में आगत यावत् पद से अच्छ पद से लेकर બનાવવામાં આવેલાં ગૃહા માલિકાગૃહા કહેવાય છે કદલીગૃહ-કેળવૃક્ષના બનેલાં ગૃહા કદલી ગૃહા છે. ઘણી લતાઓના સમૂહેાથી બનેલા ગૃહા છે. જેમાં સારી રીતે આરામથી બેસી શકાય તે આસન ગૃહે છે. નાટયશાળાનું નામ પ્રેક્ષણાગૃહ છે. સ્નાનશાળાનુ નામ મજ્જનગૃહ છે. જેને અ'ગ્રેજી ભાષામાં બાથરૂમ કહે છે. જ્યાં શૃંગાર વગેરે કરવામાં આવે છે તેને પ્રસાધન ગૃહ કહેવાય છે. ગર્ભગૃહના આકાર જેવું ગૃહ ગભ ગૃહ કહેવાય છે. નિવાસ ભવનનું નામ મેાહનગૃહ છે, પટ્ટશાળા પ્રધાનગૃહનું નામ શાળાગૃહ છે. જેમાં ઘણા ગવાઢ્યા હાય છે તે ગ્રહનું નામ ગવાક્ષગૃહ છે. પુષ્પ પુ'જથી ઉપશે।ભિત ઘરનુ' નામ કુસુમગૃહ છે. ચિત્રપ્રધાન ગૃહનુ` નામ ચિત્રગૃહ છે. નૃત્ય, ગીત, અને વાદ્ય યાગ્ય ગૃહનુ' નામ ગાંધવ ગૃહ છે. પણમય ગૃહનું નામ આદ– गृह छे, ' अच्छ जाव पडिवा' भां आवेला यावत् पहथी अच्छपथी भांडीने 66 શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy