SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३७ सुबोधिनी टीका. सू.० ६६ सूर्याभविमानवर्णनम् स्वस्तिकासनानि, तानि कीदृशाणि ? इति जिज्ञासायामाह-अच्छानि यावत् प्रतिरूपाणि-'अच्छानि' इत्यारभ्य 'प्रतिरूपाणि' इति पर्यन्तानि पदानि संग्राह्याणि तद्व्याख्या प्राग्वत् ॥ सू० ६५ ॥ मूलम्-तेसु णं वणसंडेसु तत्थ तत्थ तहिं तहिं देसे वहवे आलियघरगा मालियघरगा कयलीघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मज्जणघरगा पसाहणघरगा गब्भघरगा मोहणघरगा सालघरगा जालघरगा कुसुमघरगा चित्त घरगा गंधव्वघरगा आयंसघरगा सम्वरयणामया अच्छा जाव पडिरूवा । तेसु णं आलियघरगेसु जाव आयंसघरगेसु तहिं तहिं घरएसु बढ्इं हंसासणाइं जाव दिसासोवस्थि आसणामयाइं रयणाई जाव पडिरूवाइं । सू० ६६ ॥ छाया-तेषु खलु वनषण्डेषु तत्र तत्र तस्मिन् तस्मिन् देशे बहूनि आलिकागृहकाणि मालिकागृहकाणि कदलीगृहकाणि लतागृहकाणि आसनगृहकाणि प्रेक्षणगृहकाणि मजनगृहकाणि प्रसाधनगृहकाणि गर्भगृहकाणि दक्षिणावर्तस्वस्तिक के जैसे अनेक दिक्सौवस्तिकासन हैं ये सब अच्छ विशेषण से लेकर प्रतिरूप तक के विशेषणों वाले हैं । इन अच्छादि प्रतिरूपान्तक के पदों की व्याख्या पहिले यथास्थान की जा चुकी हैं। सू. ६५ । 'तेसु णं वणसंडेसु' इत्यादि । सूत्रार्थ—(तेसुणं वणसंडेसु तत्थ २ तर्हि२ देसे ) उन बनखण्डों में प्रत्येक स्थल के प्रत्येक भाग में (आलियघरगा, मालियघरगा, कयलीघरगालयाघरगा, अच्छणघरगा, पिच्छणघरगा) आलिकागृह, मालिकागृह, कदलीगृह, लतागृह, आसनगृह, प्रेक्षणगृह (मञ्जणघरगा, पसाहणघरगा, गन्भघरगा, પદ્માસનો છે. દક્ષિણાવર્તસ્વરિતકના જેવા ઘણાં દિકસીવસ્તિકાસનો છે. એઓ સવે અરછ વિશેષણથી માંડીને પ્રતિરૂપ સુધીના વિશેષણેથી સંપન્ન છે. અ૭ વગેરેથી પ્રતિરૂપાન્તક સુધીના પદોની વ્યાખ્યા પહેલાં યથા સ્થાને કરવામાં આવી છે સૂ. ૬૫ ' तेसुणं वणसंडेसु' इत्यादि । सूत्रार्थ-( तेसु ण वणसंडेसु तत्थ २ देसे) ते नमामा हरे ४२४ स्थना १३ १२४ मासभा (आलियघरगा, मालियघरगा कयलीघरगा, लयाघरगा, अच्छणघरगा, पिच्छणघरगा) माति , भालिया, ली, लता मासन શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy