SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ કર ___ राजप्रश्नीयसूत्रे मध्यम४-पञ्चम५ धैवत६ निषाद७ भेदात् सप्तप्रकारस्वरयुक्तम् , पड्दोषविप्रमुक्तम् भीत१-दूतोर-पित्थो३-ताल४ काकस्वरा५-ऽनुनास६ रूपैः षड़भिर्दोषैविप्रमुक्तम् , एकादशालङ्कारम्-एकादशसंख्यालङ्कारयुक्तम् अष्टगुणोपपेतम्-पूर्ण? रक्तार--ऽलङ्कृत३ व्यक्ता४-ऽविघुष्ट५-मधुर६-सम७ सुललित८ रूपैरष्टाभि गुणयुक्तम् ते चाष्टौ गुणा एवमुक्ताः पुणं रत्तं च अलंकियं च वत्तं तहेव अविघुटुं । महुरं समं सुललियं, अट्टगुणा होति गेयस्स ॥ १॥" छाया-पूर्ण रक्तं अलङ्कृतं च व्यक्तं तथैव अविघुष्टम् । ____ मधुरं समं सुललितमष्ट गुणा भवन्ति गेयस्य ॥ १ ॥ इति" अयमर्थः-पूर्ण-गेयस्याङ्गं सकलस्वरकलाभियुक्तम् १, रक्त-गेयरागेण भावितस्य गेयस्याङ्गं रक्तमित्युच्यते२, अलङ्कृतम् अन्यान्यस्फुटस्वरविशेषशोभितम् ३, व्यक्तम् अक्षरस्वरप्रकटनसंयुतम् ४, एवम्-अविघुष्ट-विक्रौशनमिव यद् विस्वरं न भवति तत् ५, मधुरं-मधुमत्त कोकिलास्तवन्मघुरस्वरम् ६, समंतालवंशस्वरादिसाम्योपेतम् ७, सुललितं-स्वरघोलनाप्रकारेण शुद्धातिशयेन ललतीवविलासवत् यत् सुकुमालं तत् ८। एतेऽष्टौ गुणा गेयस्य-भवन्ति । एतद्विरहितं तु विडम्बनमात्रं तदिति । गुञ्जावककुहरोपगंद-तत्र गुमा-गुञ्जनं, तत्प्रधानानि यानि अवक्राणि-शब्द निः सरणमार्गाप्रतिकूलानि कुहराणि-विवराणि मध्यम ४, पंचम ५, धैवत ६, और निषाद ७ इन सात स्वरों से युक्त हो, षड्दोषों से-भीत १, द्रुत २, उप्पित्थ ३, उत्ताल ४, काकस्बर ५, अनुनास ३, इन छह दोषों से रहित हो, एकादश-११ अलंकारों से से युक्त हो, अष्टगुणों से-१ पूर्ण २ रक्त, ३ अलङ्कृत. ४, व्यक्त, ५ अवघुष्ट, ६, मधुर ७, सम, और ८, सुललित-इन आठ गुणों से युक्त हो, सो ही कहा है-'पुण्णं रतं, अलंकियं' इत्यादि । (गुभावककुहरोवगढ़ )-गुजाप्रघान जो शब्द निःसरण के मार्ग के अप्रतिकूल मर, गांधार 3, मध्यम ४, पंयम ५, धैवत ६, मने निषा ७, २मा स्वथा युत डाय, ७ ५४ारना होषावरना-भीत १, द्रुत २, Guru 3, Gत्तास ४,१४२१२ ५, અનુનાસ , આ છ, દોષો વગેરેના હેય એકાષ્ટશ ૧૧ અલંકારોથી યુક્ત હોય અષ્ટક (18) गुणेथी १ २ २४त, श त, ४ ०यत, ५ मविधुष्ट६, मधु२७, सम ८ भने सुरक्षित मा मा मा सुशाथी युक्त हाय ४ह्यु छ , 'पुण्णं, रत्तं, अलंकियं' ઈત્યાદિ ગુંજાવકકુહરવગૂઢ-ગુંજાપ્રધાન જે શબ્દનિસરણના માર્ગને અપ્રતિકૂલ વિવરો અને તે વિવરથી યુક્ત હય, રક્ત-રાગ યુક્ત હય, ત્રિસ્થાનિકરણ શુદ્ધ–ઉર, શિર શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy