SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६१ सूर्याभविमानवर्णनम् ४०७ णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उबसोभिया, तेसि णं गंधो फासो णेयव्वो जहकमं । तेसि णं भंते तणाण य मणीण य पुवावरदाहिणुत्तरागएहिं मंदायं मंदाय एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टिखोभियाणं उदीरियाणं केरिसए सवे भवइ ? से जहानामए सीयाए वा संदमाणीएवा रहस्स वा सच्छत्तस्स सज्झ्यस्स सघंटस्स सपडागस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणि हेमजालपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारूयस्स सुसंपिणद्धचक्कमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपरिग्गहियस्स सरसयबत्तोसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणआवरणभरियजोधजुज्झसजस्स रायंगणंसि रायतेउरंसि वा रम्मंसि वा मणिकुहिमतलंसि अभिक्खणं अभिक्खणं अमिघडिजमाणस्स वा नियट्टिजमाणस्स वा ओराला मणोण्णा मणोहरा कण्णमण-निव्वु. इकरा सव्वओ समंता अभिणिस्सवंति, भवेयारूवे सिया ? णो इणहे समहे । ॥ सू० ६३ ॥ छाया-तेषां खलु वनषण्डानाम् अन्तः बहुसमरमणीयाभूमिभागाः प्रज्ञप्ताः स यथानामकः आलिङ्गपुष्कर इति वा यावत् नानाविधप्रचवणेः मणिभिश्च 'तेसि णं वनसंडाणं अंतो' इत्यादि । सूत्रार्थ-( तेसि णं वनसंडाणं अंतो बहुसमरमणिजा ) उन वनषण्डों के मध्यभाग में बहुसमरमणीय भूमिभाग कहे गये हैं । ( से जहानामए ‘तेसि णं वनसंडाण अंतो' इत्यादि । सूत्रार्थ-(तेसि ण वनसंडाणं अतो बहुसमरमणिज्जा) ते वनष ना मध्यमामi मस भरमणीय भूमिलायो ४ाय छे. (से जहा नामए आलिंगपुक्खरेइवा, શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy