SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०६ राजप्रनीयसूत्रे I दक्षिणे- दक्षिणस्यां दिशि२, चम्पकवनं पश्चिमे पश्चिमायां दिशि३, आम्रवणमुत्तरे उत्तरस्यां दिशि । ते वनपण्डाः आयामेन दैर्येण सातिरेकाणि-साधिकानि अर्ध त्रयोदश योजनशतसहस्राणि सार्धद्वादशलक्षप्रमाण योजनानि विष्कम्भेण = विस्तारेण पञ्चयोजनशतानि पञ्चशत प्रमाण योजनानि । पुनस्ते वनखण्डाः प्रत्येकं प्रत्येकम् - एकैकशः प्राकारपरिक्षिप्ताः- आवरणपरिवेष्टिताः, पुनस्ते कृष्णः - कृष्णवर्णाः, कृष्णावभासाः = यावति वनभागे कृष्णावभासपत्राणि सन्ति तावति वनभागे कृष्णवर्णावभासनविशिष्टाः । ' वनखंडवण्णओ' वनषण्डवर्णकः वनपण्डानां वर्णकः = वर्णक वर्णनकारकः पदसमूहः औपपातिक सूत्र तो बोध्यः । तद्वयाख्या= मत्कृतायां पीयूषवर्षिणी टीकायां विलोकनीया ॥ सू. ६१ ॥ - मूलम् —— तेसि णं वनसंडाणं अंतो बहुसमरणिजा भूमिभागा पण्णत्ता, से जहानामए आलिंगपुक्खरेइ वा जाव दक्षिण दिशामें है, चम्पकवन पश्चिमदिशामें है, और आम्रवन उत्तरदिशामें हैं। ये वनण्ड आयामकी अपेक्षा १२|| लाखयोजनसे कुछ अधिक हैं । और विस्तारकी अपेक्षा पांचसौ योजन प्रमाण हैं। ये प्रत्येक वनखण्ड एक प्रकारसे परिवेष्टित है । 'किव्हा, किन्होभासा, हरिया हरियोमासा' इत्यादि पदोंके अर्थका वर्णन पीयूषवर्षिणी टीकासे जो कि औपपातिक सूत्रके ऊपर लिखी गई है वहांसे जानना चाहिये. ये वन कृष्ण इसलिये कहे गये हैं कि इनका वर्ण कृष्ण है, तथा जितने वनभागमें कृष्णावभासवाले पत्र हैं उतने वन भागमें वे वनपण्ड कृष्णवर्णावभासानविशिष्ट हैं । औपपातिक सूत्रमें तीसरे सूत्रकी टीकामें यह सब वर्णन किया गया है ॥ सू० ६१ ॥ પૂર્વ દિશામાં છે, સમપણ વન દક્ષિણ દિશામાં છે, ચ'પવન-પશ્ચિમ દિશામાં છે અને આમ્રવન ઉત્તર દિશામાં છે. એ વનષ ડા આયામની અપેક્ષાએ ૧૨૫ લાખ ચેાજન કરતાં કંઇક વધારે છે અને વિસ્તારની અપેક્ષાએ પાંચસે ચેાજન જેટલા પ્રમાણ વાળા છે. એ દરેકે દરેક વનડ પ્રાકાર (દીવાલ) થી પરિવતિ છે. किण्हा, किन्होभासा, हरिया हरियाभासा' वगेरे होनो अर्थ योपपातिष्ठ सूत्रनी પીયૂષવષણી ટીકામાંથી જિજ્ઞાસુએએ જાણી લેવુ જોઈએ. એ વના વથી કૃષ્ણ હાવા બદલ જ કૃષ્ણ કહેવામાં આવ્યાં છે તેમજ જેટલા વનભાગમાં એ વનષ’ડો કૃષ્ણ વર્ણવભાસન વિશિષ્ટ છે. ઔપપાતિક સૂત્રના બીજા સૂત્રની ટીકામાં એ સતુ વ ન કરવામાં આવ્યુ` છે. ! સૂ૦ ૬૧ ।। શ્રી રાજપ્રશ્નીય સૂત્ર ઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy