SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४०५ सुबोधिनी टीका. सू.० ६१ सूर्याभविमानवर्णनम् सुरम्याः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः, तेषां तोरणानामुपरि बहूनि, इत्येषां सङ्ग्रहो बोध्यः । छत्रातिच्छत्राणि-एतद्वर्णनं चतुर्दशसूत्रतोबोध्यम् । ____एवमेव इत्थमेव सपूर्वापरेण-पूर्वसंख्यानसहितापरसंख्यानेन सह योजनया सर्वाणि सङ्कलितानि संख्यानानि सूर्याभे विमाने चत्वारि द्वारसहस्राणि द्वाराणां सहस्राणि भवन्ति सम्पद्यन्ते इति एतद् आख्यातं तीर्थकरगणधरैरुक्तम् । सूर्याभस्य विमानस्य चतुर्दिशि - पूर्वादिदिक्चतुष्टये पञ्च पश्च योजनशतानि = पश्च पश्च योजनशतानि अबाधायाम् = अन्तरे चत्वारो वनषण्डा:= अनेकजातीयोत्तमवृक्षसमूहरूपाः, प्रज्ञप्ताः, तद्यथा-अशोकवनम् अशोकवृक्षवनम् १, सप्तपर्णवनं = सप्तपर्णवृक्षवनम् २, चम्पकवनम् = चम्पकवृक्षवनम् ३, चूतकवनम् आम्रवनम् ४, तत्र अशोकवनं पौरस्त्ये-पूर्वस्यां दिशि १, सप्तपर्णवनं प्रासादीयाः दर्शनीयाः, अभिरूपाः प्रतिरूपाः तेषां तोरणानामुपरि बहूनि' इस पाठका संग्रह हुआ है. 'छत्रातिच्छत्र' का वर्णन १४ वें सत्रमें किया गया है, सब मिलाकर कुल द्वार सूर्याभविमानमें चारहजार हैं। ऐसा कथन तीर्थकर एवं गणधरोंका है। सूर्याभविमानकी चारों दिशाओंमें पांचसौ पांचसौ योजनके अन्तरालमें अनेक जातीय उत्तम वृक्षोंके समूहरूप चार वनषण्ड हैं. अशोकवन-इस वनमें केवल अशोक नामके वृक्ष हैं, इसलिये इस वनका नाम अशोकवन ऐसा हुआ है. सप्तपर्णवन-इस वनमें सप्तवर्ण नामके वृक्ष हैं, इसलिये इस वनका नाम सप्तपर्णवन ऐसा हुआ हैं, चम्पकवन-इस वनमें चम्पकके वृक्ष हैं अतः इस वनका नाम चम्पकवन ऐसा हुआ है, चूयवन आम्रवन-इस वनमें आमके ही वृक्ष है अतः इस वनका नाम आम्रवन ऐसा हुआ है, इस वनों से जो अशोकवन है वह पूर्वदिशामें है, सप्तपर्णवन सुरम्याः प्रासादीयाः, दर्शनीयाः, अभिरूपाः प्रतिरूपाः तेषां तोरणानामुपरि बहूनि" मा पानी सड थयो छ. 'छत्रातिच्छत्र' नु वय १४ मा सूत्रमा ४२वामा આવ્યું છે. સૂર્યાભવિમાનમાં કુળદ્વારે ચાર હજાર છે. તીર્થંકર તેમજ ગણધરનું આવું કથન છે. સૂર્યાભવિમાનની ચારે દિશાઓમાં પાંચ પાંચ સે યોજન જેટલા વિસ્તારમાં ઘણું જાતીય ઉત્તમ વૃક્ષેથી યુક્ત ચાર વનષડે છે. અશોકવન-એ વનમાં ફક્ત અશોક નામક વૃક્ષે છે. એથી એ વનનું નામ અશોકવન પડયું છે. સસપ વન–એ વનમાં સપ્તપર્ણ નામના જ વૃક્ષો છે, એથી એ વનનું નામ સપ્તપર્ણ છે. ચંપકવન એ વનમાં ચંપકના વૃક્ષે છે. એથી એ વનનું નામ ચંપકવન છે. ચૂતકવન-એ લનમાં આંબાના જ વૃક્ષ છે એથી એ વનનું નામ આમ્રવન એવું પાડવામાં આવ્યું છે, એ વનમાંથી જે અશોકવન છે. તે શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy