SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे टीका-'तत्थण' इत्यादि-तत्र खलु जम्बूद्वीपे द्वीपे-मध्यजम्बूद्वीपे श्रमणं भगवन्तं महावीरं जम्बूद्वीपे भारतवर्षे आमलकल्पायाः-तन्नाम्न्याः नगर्याः बहिः-बहिः-प्रदेशे आम्रशालवने तदाख्ये चैत्ये-आरामे अशोकवरपादपस्याधः पृथिवी शिलापट्टके सम्पर्यकनिषण्ण-पल्यकासस्थितं यथाप्रतिरूपम् अवग्रहम्-वनपालाज्ञाम् अवगृह्य-स्वीकृत्य संयमेन तपसा आत्मानं भावयमानं श्रमण भगवन्तं महावीरं पश्यति, दृष्टा हुष्टतुष्टचित्तानन्दितःहृष्टतुष्ट:-अतीवतुष्टः, तथा चित्तानन्दितः-आनन्दितचित्तः प्रमुदितमनाः, अत्र प्राकृतत्वान्निष्ठान्तस्य परप्रयोगः प्रीतिमनाः - प्रीतिमनसि यस्यासौ प्रीतिमना = मनसि जात प्रीतिरित्यर्थः, परमसौमनस्यितः - परमं च तत् सौमनस्य - सुशोभनं मनो यस्य स सुमनास्तस्य भावः हूं। वहां पर रहे हुए वे भगवान् यहां पर रहे हुए मुझे देखे । इस प्रकार स्तुति करके फिर उसने भगवान् को वन्दना नमस्कार करके फिर वह अपने सिंहासन पर पूर्वदिशा की और मुंह करके बैठ गया । टीकार्थ-सूर्याभदेवने जब अपने अवधिज्ञान द्वारा जम्बूद्वीप का उपयोग पूर्वक निरीक्षण किया तब उसने देखा कि जम्बूद्वीपान्तर्गत मध्यजम्बूद्वीपके भरतक्षेत्र में जो आमलकल्पा नामकी नगरी है उसके बाहर आम्रशालवन आराम में अशोकवरपादप के नीचे पृथिवी शिलापट्टक पर उचित अवग्रह को-वनपालकी आज्ञाको-प्राप्तकर संयम एवं तप से आत्मा को भावित करते हुए महावीर प्रभु विराजमान हैं । देखकर वह बहुत अधिक तुष्ट हुआ, प्रमुदित मनवाला हुआ. 'प्रीतिमनाः' प्रीति है मनमें जिसके ऐसा हुआ. 'परमसौमनस्थित परमशोभन मन है जिसका वह सुमना है, इस ભગવાન અહીં રહેલા મને જુએ. આ પ્રમાણે સ્તુતિ કરીને તેણે ભગવાનને વંદના કરી, તેમને નમસ્કાર કર્યા, વંદના અને નમસ્કાર કરીને પછી તે પોતાના સિંહાસન ઉપર પૂર્વ દિશા ભણી મુખ કરીને બેસી ગયો. ટીકાથ–સૂર્યાભદેવે જ્યારે પિતાના અવધિજ્ઞાન વડે જબૂદ્વીપનું ઉપગપૂર્વક નિરીક્ષણ કર્યું. ત્યારે તેણે જોયું કે જબૂદ્વીપના ભરતક્ષેત્રમાં જે આમલકલ્પ નામની નગરી છે તેની બહાર આમ્રશાલવન આરામમાં અશોકવર પાદપ (વૃક્ષ)ની નીચે પૃથિવી શિલાપટ્ટક ઉપર ઉચિત અવગ્રહને-વનપાલકની-આજ્ઞાને મેળવીને સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા મહાવીર પ્રભુ વિરાજમાન છે. તેમના દર્શન ४री२ ते ५५ २४ तुटतम प्रभुहित मनवाण थयो, 'प्रीतिमानाः' ते प्रभु प्रत्ये ना भनमा प्रीति छ मे ते थये.. 'परमसौमनस्यितः' रेनु भन ५२मशाला શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy