SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७८ राजप्रश्नीयसूत्रे तेषां खलु तोरणानां पुरतो द्वे द्वे पद्मलते यावत्-यावत्पदेन नागलते अशोकलते चम्पकलते बनलते आम्लते वासन्तिकलते अतिमुक्तकलते, कुन्दलते, इत्येषां पदानां सङ्ग्रहो बोध्यः, तथा-श्यामलते प्रत्येकं ते कीदृश्यौ ? इत्यपेक्षायामाह-नित्यं-सदा कुसुमिताः पुष्पिताः, 'जाव' यावत्, यावत्पदेन -नित्यं मयूरिते नित्यं पल्लविते, नित्यं स्तबकिते नित्यं गुच्छिते नित्यं गुल्मिते, नित्यं यमलिते, नित्यं युगलिते नित्यं विनमिते, नित्यं प्रणमिते, सुविभक्तप्रतिमञ्जर्यवतंसकधरे, नित्यं कुसुमित-मयूरित-पल्लवित-स्तबकितगुच्छित गुल्मित-यमलित-युगलित-विनमित-प्रणमित-सुविभक्तप्रतिमञ्जयवतंसकधरे, सम्पिण्डितदृप्तभ्रमरमधुकरीप्रकरपरिलीयमानमत्तषटपदकुषुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागे, इति पदानां सङ्ग्रहस्तदर्थश्च औपपातिकसूत्रतो ज्ञेयः। तथा - सर्वरत्नमये- सर्वात्मना रत्नमयौ, अच्छे यावत् – यावत्पदेनलक्ष्णादि पदानां सङ्ग्रहो बोध्यः, तथा-प्रतिरूपे, एषां व्याख्या पूर्व कृता। जाव' में जो यह यावत्पद आया है- उससे 'नागलते, अशोकलते चम्पकलते, आम्रकलते, वनलते, वासन्तिकलते, अतिमुक्तकलते, कुन्दलते' इन पदोंका संग्रह हुआ है. 'णिचंकुस मियाओ जाव' में जो यावत्पद आया है, उससे नित्यं मयूरिते, नित्यं पल्लविते, नित्यं स्तबकिते, नित्यं विनमिते, नित्यं प्रणमिते, सुविभक्तप्रतिमञ्जयवतसकधरे, नित्यं कुसुमित - मयूस्तिपल्लवित-गुच्छित-गुल्मित-यमलित-युगलित विनमित-प्रणमित-सुविभक्तप्रतिमञ्जयवतंसकधरे, सम्पिण्डितदृप्तभ्रमरमधुकरी प्रकरपरिलीयमानमत्तषट्पदकुसुमालोलमधुरगुमगुमायमानगुंजदेशभागे' इनपदोंका संग्रह हुआ है. इनपदोंका अर्थ औपपातिक सूत्रकी टीकासे जानना चाहिये तथा 'अच्छ जाव' यह पूर्वोक्त यावत् ५६ छ. तथा 'नागलते, अशोकलते, चम्पकलते, आम्रलते, वनलते, वासन्तिकलते, अतिमुक्तकलते, कुन्तकलते' ५। पानी सब छ. 'नित्यं मयूरिते, नित्यं पल्लविते, नित्यं स्तबकिते, नित्यं विनमिते. नित्यं प्रणमिते, सुविभक्तप्रतिमञ्ज यवत धरे, णित्य कुसुमित-मयूरित-पल्लवित-स्तबकित-गुच्छित-गुल्मित यमलित युगलित विनमित-प्रणमित-सुविभक्तमय॑वतसकधरे, सम्पिण्डित दृप्त. भ्रमर मधुकरी प्रकर परिलीयमानमत्तषट्पदकुसुमासवलोलमधुरगुमगुमायमान गुंजदेशभागे' मा पहने। સંગ્રહ થયો છે. આ પદોનો અર્થ ઓપપાતિક સૂત્રની ટીકામાંથી પણ જાણી લેવો नये. तेम ‘अच्छजाव' ही यावत् ५४थी पूxिt १६ वगेरे पानी શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy