SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स्व. ५९ सूर्याभविमानवर्णनम् ३७७ नागदन्तौ प्रज्ञप्तौ, ते कीदृशा ? इत्यपेक्षायामाह-यथाऽधः येन प्रकारेण षट्चाशत्तमसूत्रेऽभिताः, तेन प्रकारेणात्रापि ग्राह्याः, तेषु नागदन्तेषु दामानि पञ्चवर्णानि सन्तीति तेऽपि तद्वद्वर्णनीया इत्याह-यावद्दामानि-दाम वर्णन पर्यन्तमत्र संग्राह्यम् तदर्थश्च ५६ षट्पञ्चाशत्तमसूत्रतो विज्ञेयः। तेषां खलु तोरणानां पुरतः द्वौ द्वौ हयसङ्घाटौ द्वौ द्वौ अश्वयुग्मे एवं नरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभसंघाटी वाच्यौ। कीदृशा एते संघाटा ? इत्याह-'सव्वरयणामया' इत्यादि, सर्वरत्नमयाः अच्छाः यावत्पदेन-सहा-श्लक्ष्णाः घृष्टाः, मृष्टाः नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, समरीचकाः, सोद्योताः, प्रासादीयाः, दर्शनीयाः अभिरूपाः इत्येषां सङ्ग्रहो बोध्यः. तथा एषां व्याख्यायां चतुर्दशसूत्र व्याख्यायां गता। एचम्-अनेन प्रकारेण द्वे द्वे पती-श्रेणी, तथा-द्वे द्वे वीथीके, यथा-द्वे द्वे मिथुने-स्त्रीपुंयुग्मे प्रज्ञप्ते । नागदन्त-खूटियां कही गई हैं उनका वर्णन ५६ वें सूत्रमें जैसा किया है, वैसा ही यहां पर भी जानना चाहिये. इन नागदन्तोंके ऊपर जो पांचवर्णों की मालाएं कही गई हैं। सो इनका भी कथन पहिले ५६ वे सूत्र में किया गया है, उसी तरहका वह यहां पर भी करना चाहिये यही बात यहां पर 'जाव दामा' इसपद द्वारा प्रकट किया गया है. तात्पर्य कहनेका यह है कि यह सब वर्णन ५६ वे सूत्रमें किया गया है. अतः वहांसे ही यह जानने योग्य है. बाकीके और सब पदोंका अर्थ मूलार्थके जैसा ही है 'सव्व रयणामया अच्छा जाव' में जो यह यावत् पद आया है उससे यह 'लक्ष्णाः, श्लक्ष्णाः, घृष्टाः, मृष्टाः, नीरजसः निर्मलाः, निष्पंकाः, निष्कंकटच्छाया, सप्रभाः, समरीचिकाः, सोद्याताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः' पाठ संगृहीत हुआ है। सो इस पाठके पदोंकी तथा प्रतिरूप इस पदकी व्याख्या चौदहवें सूत्रमें की जा चुकी हैं। 'दो दो पउमलयाओ માળાઓ કહેવાય છે. તેમનું વર્ણન પણ પ૬ માં સૂત્રમાં કરાએલા વર્ણન પ્રમાણે १४ महा ५५ समान . 'जाव दामा' ५६ 43 से वात २५४ ४२वामा આવી છે. તાત્પર્ય આ પ્રમાણે છે કે આ બધું વર્ણન ૫૬ માં સૂત્રમાં કરવામાં આવ્યું છે. તેથી બધી પાઠકેએ ત્યાંથી જ જાણી લેવું જોઈએ. બાકી રહેલા બધા पहीनो अर्थ भूदा प्रभारी २४ समवेi. 'सव्वरयणामया अच्छा जाव' मा रे यावत् ५६ छे तथा मा 'लक्ष्णाः, श्लक्ष्णाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पकाः, निष्ककटच्छायाः, सप्रभाः, समरीचकाः, सोद्योताः, प्रासादीयाः, दर्शनीयाः, अमिरूपाः' ५४ स अडीत थये। छ. मा पाईन। योनी तमन 'प्रतिरूप' ५४नी व्याच्या १४ मां सूत्रमा ४२वामा मापीछे. 'दो दो पउमलयाओ जाव' मां શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy