SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ०५७ सूर्याभविमानवर्णनम् ३६९ शतम् बाहल्येन - पिण्डभावेन, तथा ते सर्वे वज्रमयाः - सर्वात्मना वज्ररत्नमयाः अच्छा: यावत् - यावत्पदेन 'लक्ष्णाः श्लक्ष्णाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः सप्रभाः, समरीचयः सोद्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः' इत्येषां सग्रहो बोध्यः, तथा प्रतिरूपा ' एषां व्याख्या पूर्वं कृता । तेषां खलु प्रकण्टकानामुपरि प्रत्येकं प्रत्येकम् प्रासादावतंसकाः - प्रासादश्रेष्ठाः प्रज्ञप्ताः, ते खलु प्रासादावतंसकाः अर्धतृतीयानि योजनशतानि ऊर्ध्वमुच्चत्वेन - सार्धशतद्वयसंख्ययोजनप्रमाणोच्चतायुक्तोर्ध्वभागसमेताः, पञ्चविंशतिं योजनशतं विष्कम्भेण पञ्चविंशत्यधिक योजनशतप्रमाणविस्तारयुक्ताः तथा - अभ्युद्गतोच्छ्रितप्रभासिता - अभ्युद्गता अभिमुखतया सर्वतो निःसृता - उच्छ्रताप्रबलतया सकलदिक्षु प्रसृता च या प्रभा - दीप्तिःतया सिता - बद्धाः इव तिष्ठन्तीति । तथा - विविधमणिरत्नभक्तिचित्राः - अनेक जातीयमणिरत्न रचनाऽद्भुताः तथा वातोद्धूतविजयवैजन्तीपताकाच्छ्त्रातिच्छत्र कलिताः - वातेन वायुना उद्धृताःउत्कम्पिताः याः विजयवैजयन्तीपताका अभ्युदयसूचक वैयजयन्तीरूप - पताकाः, छत्रातिच्छत्राणि - उपर्युपरिस्थितच्छत्राणि चेत्युभयैः कलिताः - अलङ्कृतास्तथा, है। यहां यावत् पदसे 'श्लक्ष्णाः श्लक्ष्णाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः निष्कं कटच्छायाः सप्रभाः, समरीचयः, सोद्योताः, प्रासादीयाः दर्शनीयाः, अभिरूपा:, ' गृहीत हुए इस पाठकी तथा प्रतिरूप इसपदकी व्याख्या पहिले लिखी जा चुकी है. इन पीठविशेषरूप प्रकण्ठकोंके ऊपर जो १६१६ प्रासादावतंसक कहे गये हैं. उनकी लम्बाई चौडाईका प्रमाण सूत्रके अर्थके समय में ही प्रकट कर दी गई है । अभ्युदय सूचक जो वैजयन्तीरूप पताका होती है वह यहां विजय वैजयन्तीपताका शब्दसे कही गई है तथा " 9 વિસ્તાર ૨૫૦ ચેાજન જેટલા છે આ બધા વાના બનેલા છે. સ્વચ્છતામાં આ બધા આકાશ તેમજ સ્ફટિક મણિ જેવા નિ ળ- અચ્છ-છે. અહીં ચાવતું પદ્મથી ( ऋक्ष्णाः श्लक्ष्णाः धृष्टाः मृष्टाः, नीरजसः निर्मलाः, निष्कंकटच्छायाः, सप्रभाः, समरीचयः, सोद्योताः प्रासादीयाः, दर्शनीयाः, अभिरूपाः, पहा गृहीत थयां छे. मा પટ્ટાની વ્યાખ્યા પહેલા કરવામાં આવી છે. આ પીડવશેષ પ્રક`ફેાની ઉપર જ સેાળ સેાળ પ્રાસાદાવત સકે કહેવામાં આવ્યા છે તેમની લંબાઈ તેમજ પહેાળાઈની ખાખતમાં સૂત્રના અનુ` સ્પષ્ટીકરણ કરતાં જ બધી વિગત કહી છે. અભ્યુદયની સૂચક જે વૈજયંતીરૂપ ધજા હાય છે–તેના માટે અહીં વિજય ટ્વજયતી પતાકા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy