SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६८ राजप्रश्नीयसूत्रे प्रत्येकं षोडशसंख्याः वनमालापरिपाट्यः अनुपदवक्ष्यमाणस्वरूपवनमालाश्रेणयः प्रज्ञप्ताः ताः खलु वनमालाः नानामणिमयमलताकिसलयपल्लवसमाकुला:नानामणिमयाः-अनेकजातीयमणिमयाः ये द्रूमलताकिसलयपल्लवाः तत्र द्रुमाःवृक्षा लताश्चेति द्रुमलतास्तासां ये किसलप-पल्लवाः-तत्र-किसलया-अभिनवपल्लवाः, पल्लवा-सामान्यपल्लवाश्च तैः समाकुलाः-युक्ताः, तथा-षट्पदपरिभुज्यमानशोभमानाः सश्रीकाः-पट्पदः भ्रमरैः परिभुज्यमानाः-आस्वाद्यमानाश्च ताः शोभमानाः विराजमानः अत एव ताश्च सश्रीकाः सुशोभासम्पन्नाः, तथाप्रासादीयाः, तथा-दर्शनीयाः, अभिरूपाः, प्रतिरूपाः, एषां व्याख्या पूर्व कृता। तेषां खलु द्वाराणामुभयोः पार्श्वयोः प्रत्येकं द्विधात:-द्विविधायां नैषेधिक्यां प्रत्येकं षोडश षोडश प्रकण्टकाः-वेदिकारूपाः प्रज्ञप्ताः ते खलु प्रकण्ठकाः-अर्धतृतीयानि योजनशतानि आयामविष्कम्भेण सार्धशतद्वयसंख्य योजनप्रमाणदैयविस्तारयुक्ताः पञ्चविंशति योजनशत-पञ्चविंशत्यधिक योजन अनेक जातीय मणियोंके बने हुए हैं, इनके किसलयों-कोंपलोंसे एवं पल्लवों से सामान्य पत्रोंसे-ये बनमालाएं युक्त हैं। इन वनल-ताओमें भ्रमरपंक्तियां घूम रही हैं अतः वनमालाएं उनके द्वारा आस्वाद्यमान हो रही है इनकी शोभा निराली होनेके कारण ये सब बडी सुहावनी प्रतीत होती हैं, देखने वालोंके मनको ये वरवश अपनी और आकृष्ट कर लेती हैं अतः ये प्रासादीय हैं, तथा देखने योग्य कारण ये दर्शनीय हैः और प्रतिरूप हैं । इन प्रासादादि पदोंकी व्पाख्या पहिलेकी जा चुकी है। इन द्वारोंके वामपार्श्वभागमें जो उपवेशन स्थान है उनमें प्रत्येक में १६-१६ वेदिकारूप प्रकण्ठक हैं. ये प्रकण्ठक लंबाई चौडाई में २५० योजन के हैं, तथा पिण्डभाग से इनका विस्तार २५० सौ योजन का રાઓના ટોળેટોળા ઉડી રહ્યા છે. એથી આ બધી વનમાળાઓ તેમના વડે આ સ્વાદ્યમાન થઈ રહી છે. એમની શોભા અદ્દભુત હોવાથી આ બધી ખૂબ જ સેહામણું લાગી રહી છે. જેનારાઓના મનને તે એકદમ પોતાની તરફ આકૃષ્ટ કરી લે છે. એથી એઓ પ્રાસાદીય છે તેમજ જેવા યોગ્ય હવા બદલ દર્શનીય છે. અભિરૂપ છે અને પ્રતિરૂપ છે. આ પ્રાસાદાદિક વગેરે પદોની વ્યાખ્યા પહેલાં કરવામાં આવી છે. આ દરવાજાઓની ડાબી બાજુએ જે ઉપવેશન સ્થાને છે, તે દરેકે દરેકમાં સેળ સેળ વેદિકારૂપ પ્રકંઠકે છે. આ પ્રકંઠકો લંબાઈ તેમજ પહોળાઈમાં ૨૫૦ જન જેટલા છે. તેમજ પિંડભાવથી એમને શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy