SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ રૂકર __ राजप्रश्नीयसूत्रे (१६८) गोमानसिका:-शय्याकारा आयतवेदिकारूपाः सन्ति। नानामणिरत्नव्यालरूपकलीलास्थितशालभञ्जिकाकानि-नानामणिरत्नानि-अनेकमणिरत्नमयानि व्यालरूपकाणि सकाराः लीलास्थितशालभधिका-क्रीडनार्थस्थितपुत्तलिकाश्च येषु तानि तथा । कूटा:-माडभागाः ‘मेडी' इति भाषाप्रसिद्धाः, वज्रमया, उत्सेधाः-शिखराणि-माडभागसम्बन्धीनि रजतमयाः - रूपमयाः, उल्लोकाःउपरितनभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयलक्षणविलक्षणसुवर्णमयाः, पुनस्तानि-द्वाराणि कीदृशानि ? नानामणिरत्नजालपअरमणिवंशकलोहिताक्षप्रतिवंशक रजतभूमानि, तत्र-नानामणिरत्नानाम् अनेक जातीयमणिरत्नानां जालपाराणि-गवाक्षोपरपर्यायाणि येषु द्वारेषु तानि-नानामणिरत्नजालपाराणि, मणिसम्बन्धिनो वंशा येषां तानि-मणिवंशकानि लोहिताक्षाणां मणिनां लोहिताक्षरत्नसम्बन्धिनः प्रतिवंशकाः वंशोपरितनवंशाः येषां तानि-लोहिताक्षप्रतिवंश ही शय्याकार जैसी आयतवेदिकारूप गोमानसिकाएं हैं. अनेक मणियों एवं रन्नोंके इनमें सौके आकार बने हुए हैं तथा क्रीडा करती हुई पुत्तलिकाएँ बनी हुई हैं द्वारोंमें कूट – मेडी -- मेडा जो बने हुए हैं वे सब वज्ररत्न निर्मित हैं, तथा इन कूटोंके जो उत्सेध-शिखा हैं वे रूप्यमय हैं, उल्लोकउपरितनभाग सर्वथा तपनीय-सुवर्णके हैं. इन द्वारोंमें जालपंजर-गवाक्ष भी है सो ये गवाक्ष अनेक जातीय मणिरत्नोंके बने हुए हैं. तथा इन द्वारों में जो वांस हैं वे सबके सब मणियोंसे सम्बन्धित हैं तथा वांसोंके ऊपर भी जो वांस लगाये गये हैं वे लोहिताक्ष रत्नोंके हैं तथा इनकी जो भूमि हैं वह रजतसम्बन्धिनी हैं, द्वारभाग द्वयस्थित वेदिकारूप पक्ष तथा पक्षवाह કારૂપ-ભિત્તિગુલિકાઓ–૧૬૮ છે. તેમજ આટલી જ શમ્યાકાર જેવી આયત વેદિકારૂપ ગોમાનસિકાઓ છે. ઘણા મણિઓ અને રત્નોના એમાં સાપના આકારો બનેલા છે તેમજ કીડાઓ કરતી પૂતળીઓ બનેલી છે. આ દરવાજાઓમાં ફૂટશિખરભાગ બનેલા છે તે સર્વ વારત્વના છે. તેમજ આ કૂટના જે ઉત્સશિખરો છે તે ચાંદીના છે. ઉલ્લોક–ઉપરનો ભાગ સંપૂર્ણપણે તપનીય સુવર્ણ છે. આ દરવાજાઓમાં જાલપંજર–ગવાક્ષેપણ છે, તે અનેક જાતીય મણીરત્નના બનેલા છે. તેમજ આ દરવાજાઓમાં જે વસે છે. બધા મણિએથી બનાવેલા છે, તેમજ વાસેના ઉપર પણ જે વાંસે મૂકવામાં આવ્યા છે તે લોહિતાક્ષ રનેથી શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy