SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२८ राजप्रश्नीयसूत्रे ___मूलम्से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, सेणं पागारे तिण्णि जोयणसयाइं उड्ढं उच्चत्तण, मूले एग जोयणसयं बिक्खंभेणं, मूले वित्थिन्ने मज्झे पन्नासं जोयणाइं विक्खंभेणं उपि पणवीसं जोयणाई विक्खंभेणं । मूले वित्थिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे ।। से णं पागारे णाणाविहपंचवण्णेहि कविसीसएहि उवसोभिए, तं जहा-कण्हेहि य नीलेहि य लोहिएहि य हालिदेहि य सुकिल्लेहि य । तेणं कविसीसगा एग जोयणं आयामेणं अद्धजोयण विक्खंभेणं देसूणं जोयणं उडढं उच्चत्तणं सव्व रयणामया अच्छा जाव पडिरूवा ॥ सू० ५३ ॥ छाया-तत् खलु एकेन प्राकारेण सर्वतः समन्तात् संपरिक्षिप्तम् , स खलु प्राकारस्त्रीणि योजनशतानि ऊर्ध्वमुच्चत्वेन, मूले एकं योजनशतं विष्कम्भेण, मूलेविस्तीमध्ये पञ्चाशद् योजनानि विष्कम्भेण, उपरि पञ्चविंशतिर्योजनानि विष्कम्भेण, मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः गोपुच्छसंस्थानसंस्थितः सर्वरत्नमयः अच्छः यावत् प्रतिरूपः । 'से णं एगेणं पागारेण सव्वओ समंता संपरिविखत्ते' इत्यादि । सूत्रार्थ-(से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते) यह विमान एक प्राकार किल्ला से चारों दिशाओं में एवं चारों विदिशाओं में परिवेष्टित है (से णं पागारे तिण्णि जोयणसयाई उड्ढे उच्चत्तणं, मूले एगं जोयणसयं विखंभेणं, मज्झे पन्नासंजोयणाई विक्रवं भेणं. उप्पि पणवीसं जोयणाई विक्खंभेणं) यह प्राकार ऊपर के भागमें ऊचाई की अपेक्षा ३०० तीन सौ योजनका है, अर्थात् इसका ऊपर का भाग ३०० योजन प्रमाण ' सेण एगेण पागारेणं सव्वओ समंता सपरिक्खित्ते' इत्यादि । । सूत्राथ-(सेणं एगेण पागारेणं सव्वओ समंता संपरिक्खित्ते ) मा विमान ४ प्रा४२ (८) थी यारे हिशासामा परिवष्टित छ. ( से णं पागारे तिण्णि जोयणसयाइ उड्ढे उच्चत्तणं, मूले एग जोयणसयं विक्खंभेण, मज्झे पन्नासंजोणाई विक्खंभेणं उप्पि पणवीसं जोयणाई विक्खंभेणं) मा प्रा४।२ (८) नयाઈમાં ઉપરના ભાગમાં ૩૦૦ ત્રણસે જન જેટલી છે, એટલે કે આને શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy