SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू० ५२ सूर्याभविमानवर्णनम् " पूर्व-दक्षिण - पश्चिमोत्तरासु दिक्षु बोध्याः ते खलु अवतंसकाः सर्वरत्नमयाःसर्वात्मना रत्नमयाः, अच्छा: यावत् प्रतिरूपाः, यावत्पदेन संग्राह्याणि पदान्यत्रैवसूत्रे लिखितानि तेषां व्याख्या तद्वत् तस्य पूर्वोक्तस्य खलु सौधर्मावर्त - सकस्य महाविमानस्य पौरस्त्ये - पूर्वस्यां दिशि तिर्यक् - असंख्येयानि असंख्यातानि योजनशतसहस्राणि योजनलक्षाणि व्यतिव्रज्य - व्यतिक्रम्य अत्र - अस्मिन् असंख्य योजनलक्ष तिर्यक्प्रदेशात्परस्मिन् प्रदेशे खलु सूर्याभस्य देवस्य सूर्यामं तदाख्यं विमानं प्रज्ञप्तम् ; तस्य सूर्याभविमानस्य मानमाह - अर्धत्रयोदशानि = सार्धानि द्वादशयोजनशतसहस्राणि = योजनलक्षाणि सार्धद्वादशलक्ष योजनानि आयामविष्कम्भेण - दैर्ध्य - विस्ताराभ्याम् प्रज्ञप्तः । एकोनचत्वारिंशत् - शतसहस्राणि - लक्षाणि द्विपञ्चाशत् सहस्राणि अष्टचत्वारिंशदधिकाष्टयोजनशतानि ( ३९५२८४८) परिक्षेपेण - परिधिना सूर्याभविमानं प्रज्ञप्तम् । इति कृत संख्याः ऊनषष्टिसंख्याऽधिकाज्ञेया० ।। सू ५२ ।। = ३२७ सप्तपर्णावतंसक २, चम्पकावतंसक ३, आम्रावतंसक, एवं बीच में सौधर्मावतंसक इसमें आदि के चार अवतंसक तो चार दिशाओं में हैं वे सब अवतंसक सर्वात्मना रत्नमय हैं अच्छ हैं यावत् प्रतिरूप हैं - यावत् पद से यहां - श्लक्ष्ण, घृष्ट आदि पूर्वोक्त पदोंका संग्रह हुआ है । इस सौधर्मावतंसक महाविमान की पूर्वदिशा में असंख्यात लाख योजन पार करके - अर्थात् असंख्यात लक्षयोजन तिर्यक्रप्रदेश से आगे - प्रदेश में सूर्याभदेव का सूर्याभ नामका विमान कहा गया है - इस सूर्याभविमान कां आयाम और विष्कंभलंबाई चौडाई - १२॥ लाख योजन का कहा गया है तथा इसका परिक्षेप परिधि - ३९५२८४८ उनचालीस लाख बावन हजार आकसो अडतालीस. योजन का कहा गया है ॥ सु, ५२ ॥ વિમાના કહેવામાં આવે છે, જેમ કે-શાકાવત...સક ૧, સપ્તપર્ણાવત ́સક ૨, ચંપકાવત...સક ૩, આમ્રાવત...સક ૪, અને મધ્યમાં સૌધર્માવત'સકરૂ ૫, આમાં પ્રથમ ચાર અવત સકા તા ચારે દિશાઓમાં છે–તે બધા અવત...સકા સર્વાત્મનાरत्नभय छे, २छ - निर्माण छे यावत् प्रति३५ छे यावत् पहथी सहीं 'लक्ष्णदृष्ट' વગેરે પૂર્વોક્ત પદ્માના સૉંગ્રહ થયે। છે. આમાં સૌધર્માવત'સક મહાવિમાનની પૂર્વ દિશામાં ત્રાંસા અસખ્યાત લાખ યેાજન એળગીને એટલે કે અસ`ખ્યાત લાખ ચેાજન તિરૢ પ્રદેશથી આગળના પ્રદેશમાં સુર્યાભદેવનું સૂર્યભનામક વિમાન કહેવાય છે. આ સૂર્યભવિમાનના આયામ અને વિષ્ણુંભ ( લંબાઈ પહેાળાઇ ) ૧રા લાખ ચેાજન જેટલી કહેવામાં આવી છે. તેમજ તેની પરિધ (પરિક્ષેપ ) ૩૯૫૨૮૪૮ ઓગણચાલીસ લાખ આવન હજાર આઠસા જેટલી કહેવાય છે. ! સૂ॰ પર ! અડતાલીસ યાજન શ્રી રાજપ્રશ્નીય સૂત્ર ઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy