SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२६ राजप्रश्नीयसूत्रे समुदितार्थः । एवं परिक्षेपेण-परिधिना असंख्येया योजनकोटीकोटी:-असंख्यातकोटीकोटी योजनप्रमाण परिधियुक्तः । एवम्भूतः सौधर्मकल्पः अत्र अस्मिन्सौधर्मकल्पे खलु सौधर्माणां-सौधर्मकल्पनिवासिनां देवानां द्वात्रिंशत् द्वात्रिंशत्संख्यानि विमानावासशतसहस्राणि-विमानरूपनिवासस्थानानां लक्षाणि भवन्ति-तिष्ठन्ति, इति एतत् आख्यातम्-कथितम् । तानि खलु विमानानि सर्वत्मना रत्नमयानि अच्छानि-आकाशस्फटिकवत् निर्मलानि 'यावत्' यावत्पदेन-श्लक्ष्णानि __ श्लक्ष्णानि, घृष्टानि नीरजांसि, निष्पकानि, निष्कङ्कटच्छायानि, सप्रभाणि, समरीचिकानि, सोयोतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि एतानि संग्राह्याणि व्याख्या च चतुर्दशसूत्रतो बोध्या । तथा-प्रतिरूपाणि, अस्यापि व्याख्शा तत एव बोध्या । तेषां-पूर्वोक्तानां खलु विमानानां बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे पञ्च-पञ्चसंख्याः अवतंसकाः-विमानानां शिरोभूषणविशेषायमाणा-श्रेष्ठविमाना इत्यर्थः प्रज्ञप्ताः, तद्यथा-अशोकावतंसकः ? सप्तर्णावतंसकः३. चूतावतंसकः४, मध्ये-सौधर्मावतंसकः५ । तत्राऽऽद्याश्चत्वारः में-सौधर्मकल्पनिवासी देवों के ३२ लाख विमानरूप निवासस्थान हैं ऐसा जिनेन्द्र देवों ने कहा है। ये सब विमान सर्वात्मना रत्नमय हैं । आकाश एवं स्फटिकमणि की तरह निर्मल हैं । यहां यावद् पद से- श्लक्ष्ण, घृष्ट, नीरज, निष्पंक, निष्कंकटछाय, सप्रभ, समरीचिक, सोद्योत, प्रासादीय, दर्शनीय अभिरूप' इन सब पदों का संग्रह हुआ है इन पदों की व्याख्या १४ वें सूत्र में की जा चुकी है. अतः वहीं से इसे जानना चाहिये. तथा प्रसादीय हैं. इसका भी अर्थ उसी १४ वें सूत्र में लिखा जा चुका है, इन विमानों के बहुमध्यदेशभाग में अत्यन्तमध्यस्थान में पांच अवतंसक -शिर के आभूषण जैसे श्रेष्ट विमान कहे गये हैं, जैसे-अशोकावतंसक १, કોટિ યોજન પ્રમાણ વાળી છે, એ તે સૌધર્મકલ્પ છે. આ સૌધર્મકલ્પનિવાસી દેના ૩૨ લાખ વિમાન રૂપ નિવાસ્થાનો છે, આમ જિનેન્દ્ર દેવોએ કહ્યું છે. આ સર્વ વિમાનો સર્વાત્મક રત્નમય છે, આકાશ અને રફટિક મણિની જેમ તે निम छ. २माही यावत ५४थी 'श्लक्ष्ण, घृष्ट, नीरज, निष्पंक, निष्ककट, छाय सप्र. भसमरीचिक, सोयोत प्रासादीय, दर्शनीय, अभिरूप' मा सब पहोना सड થયા છે. આ બધાં પદોની વ્યાખ્યા ૧૪ માં સૂત્રમાં કરવામાં આવી છે. એથી જિજ્ઞાસુઓએ ત્યાંથી જાણી લેવું જોઈએ. તેમજ તે પ્રાસાદીય છે. આનો અર્થ પણ ૧૪ મા સૂત્રમાં સ્પષ્ટ કરવામાં આવ્યું છે. આ વિમાનના બહુમધ્ય દેશભાગમાં, અત્યંત મધ્યસ્થાનમાં પાંચ અવતંસક-મસ્તકના આભૂષણની જેમ શ્રેષ્ઠ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy