SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका० सू. ५२ सूर्याभविमानवर्णनम् ३२५ शतसंख्ययोजनानि, व्यतित्रज्येति परेणान्वयः, एवम्-अनेन प्रकारेण सहस्राणि बहूनि योजनसहस्राणि, तथा शतसहस्राणि-बहूनि योजनशतसहस्राणि बहुलक्षयोजनानि तथा बह्वीः बहुसंख्याः योजनकोटीः बहुकोटी योजनानि, तथा बह्वी योजन शतकोटी:-वहुशतकोटि संख्ययोजनानि, बह्वीः योजनसहस्रकोटी:बहुसहस्र कोटियोजनानि, तथा-बहव्यः योजनशतसहस्रकोटी:-बहुलक्ष कोटी संख्ययोजनानि, बहव्यायोजनकोटीकोटीः - बहुकोटीकोटी योजनानि ऊर्चदूरं व्यतिव्रज्य-व्यतिक्रम्प उल्लङ्घन्येत्यर्थः, अत्र-अस्मिन् सार्धरज्जुप्रमाणे प्रदेशे खलु सौधर्मों नाम कल्पः प्रज्ञप्त:-कथितः, स कीदृशः? इत्यत्राह-प्राचीनाऽवाचीनाऽऽयतः पूर्वपश्चिमयोदीघः इत्यर्थः, उदग्दक्षिणविस्तीर्णः- उत्तरदक्षिणयो-दिशोविस्तारंप्राप्तः, अर्धवन्द्रसंस्थानसंस्थितः अर्धविभक्तचन्द्राकारवत् सस्थितः, अचिर्मालि किरणसमूहसम्पन्नः, स चासौ भासराशिवर्णाभ:-द्युतिसमूहसम्पन्नवर्णसदृशः । पुनः स आयाम विष्कम्भेन-आयामेन विष्कम्भेनच असंख्येया योजनकोटीकोटी:-असंख्यातकोटीकोटी योजनप्रमाणायामविष्कम्भयुक्त इति हजार योजनोंको, अनेक लाख योजनोंको, अनेक करोड योजनों को तथा अनेक योजनकोटिको, अनेक शतकोटियोजनों को, अनेक सहस्रकोटि योजनों को. अनेक लक्ष कोटि योजनोंको और कोटीकोटी योजनोंको उल्लङ्घन करके अर्थात् ऊपर में इतनी दूर जाकर आये हुए स्थान पर -१ ॥ डेढ राजूप्रमाण प्रदेश में-सौधर्म नामका कल्प कहा गया है, यह कल्प पूर्व से लेकर पश्चिम तक आयत-दीर्घ है, तथा उत्तर से लेकर दक्षिणदिशा तक विस्तीर्ण है-विस्तार को प्राप्त है इसका आकार अर्धविभक्तचन्द्र के जैसा है, वर्ण इसका द्युतिसहस्र से सम्पन्न है असंख्यात कोटीकोटी योजन प्रमाण आयाम एवं विष्कम्भ से यह युक्त है, तथा इसकी परिधि भी असंख्यात कोटीकोटी योजनप्रमाणवाली है ऐसा यह सौधर्मकल्प है. इस सौधर्मकल्प જનો, ઘણા લાખ એજન, ઘણા કરોડ જન તેમજ ઘણા કટિ પેજને અનેક શત કટિ પેજને અનેક સહસ કોટિ યાજનો અનેક લક્ષ કોટિ યોજના અને અનેક કટિ કેટિ એજને ઓળંગીને એટલે કે ઉપર આટલે બધે દૂર જઈને આવેલા સ્થાન ઉપર ના રજૂ પ્રમાણ પ્રદેશમાં સૌધર્મનામક ક૯પ કહેવામાં આવે છે. આ કલ૫ પૂર્વથી પશ્ચિમ સુધી આયત-દીર્ઘ–લબે-છે. તેમજ ઉત્તરથી દક્ષિણ દિશા સુધી વિસ્તીર્ણ—છે. તેને આકાર અવિભક્ત ચંદ્ર જેવો છે. તેને વર્ણ વૃતિસમૂહથી સંપન્ન છે. અસંખ્યાત કટિ કટિ યોજન પ્રમાણ આયામ અને વિષ્કભથી આ યુક્ત છે. તેમજ તેની પરિધિ પણ અસંખ્યાત કોટિ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy