SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ४८ सूर्याभेण नाट्यविधिप्रदर्शनम् घोलनरूपतां प्राप्तम् ३, रोचितावसानं - यथार्थीकृतान्तम् अन्ते सत्यापितसङ्गीतरागमिति भावः । यद्वा-गीतश्रोतृभ्यो रोचितं रुचिविषयीकृतम् अवसानम्अन्तो यस्य तत् । चः समुच्चये । ४ । ततः खलु ते देवकुमाराश्व देवकुमारिकाश्च चतुर्विधं नाटयविधिमुपदर्शयन्ति, तद्यथा - अञ्चितं १, रिभितम् २ आरभट ३ भसोलं ४ च । ततः - गेयगानानन्तरं खलु ते देवकुमाराः च पुनः देवकुमारिकाश्च चतुर्विधं चतुःप्रकारम् अभिनयं - गात्रचेष्टाम्, अभिनयन्ति - कुर्वन्ति तद्यथा - दाष्टन्तिकम् १ प्रात्यन्तिकम् २ सामन्तोपनिपातिकम् ३, अन्तर्मध्यावसानिकमिति ४ एतानभिनयान् कुर्वन्ति ॥ सू. ४८ ॥ ३११ लम् — तरणं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमाइयाणं समणाणं निग्गंथाणं दिव्वं देविढि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवं महावीरं पिक्खुत्तो आयाहिणपयाहिणं करेंति, करिता वदति नर्मसंति, वंदित्ता नमंसित्ता जेणेव सूथियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं गुण से उसे अलंकृत किया और फिर उसे घोलनारूप में प्राप्त कराया, रोचितावमान - अन्त में सङ्गीत के राग से सत्यापित किया - अथवा जो गाना अन्त में गीत श्रोता जनों की रुचि का विषयभूत हो जाता है ऐसा उसे किया । इसके बाद उन्होंने चार प्रकार की नाटकविधि का प्रदर्शन किया वह नाटकविधि अञ्चित, रिभित, आरभट और भसोल के भेद से चार प्रकार की हैं। इसके बाद उन सब देवकुमारों ने एवं देवकुमारिकाओं ने शरीर की चेष्टारूप चार प्रकार का अभिनय, जो ऊपर दिखलाया जा चुका है | सू० ४८ ॥ ઘાલના રૂપમાં પ્રાપ્ત કરેલું. રાચિતાવસાન ૪ અને છેવટે સૉંગીતના રાગથી સંસ્કાર યુક્ત કરાયેલું અથવા તો જે ગીત શ્રોતાએના માટે રુચિકર થઈ ને વિષયભૂત થાય છે એવું ગીત તેમણે ગાયું. ત્યાર પછી તેમણે ચાર જાતની નાટકવિધિનું પ્રદર્શન કર્યું. તે નાટકકવિધ અચિત, રિભિત, આરભટ, અને ભસેાલના ભેદથી ચાર પ્રકારની છે. ત્યાર પછી તે દેવકુમાર તેમજ દેવકુમારિઓએ શરીરની ચેષ્ટારૂપ ચાર પ્રકારના અભિનયાનુ પ્રદર્શન કર્યું. એમની વિગત ઉપર પ્રમાણે જ સમજવી ।। સૂ૦ ૪૮ ।। શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy