SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९२ राजप्रश्नीयसूत्रे चे' त्यादि - एवं च अनेन पूर्वोक्तप्रकारेण एकैकस्मिन् – एकस्मिन्नेकस्मिन् नाट्यविधौ - प्रत्येक नाट्यकार्ये समवसरणादिका - देवकुमार देवकुमारी मिलनादिका एपा इतः पूर्वसूत्रोक्त वक्तव्यता यावद् दिव्यं देवरमण प्रवृत्तं चापि अभवत् । इत्यन्ता सर्वा द्वात्रिंशत्स्वपि नाटयविधिसु संयोजनीया तथा चएकोनचत्वारिंशत्तमसूत्रस्थानि ' समामेव समोसरणं करेंति, करिता समामेव पंतीओ बंधति, बंधित्ता समामेव पंतीओ नमसंति' इत्यादीनि सर्वाणि पदानि तथा चत्वारिंशत्तमम् एकचत्वारिंशत्तमं च सूत्रं सर्वं तथा द्विचत्वारिंशत्तमसूत्रस्थानि दिव्वे देवरमणे पवचे यावि होत्था' इत्यन्तानि पदानि संग्राह्याणीति फलितम् । एषां व्याख्या तत्तत्सूत्रतोऽवसेया |२| | ० ४३ || " GOMY इस तरह एक २ नाटकविधधिमें- प्रत्येक नाटककार्यमें देवकुमारों एवं देवकुमारिकाओंका मिलना आदिकाम सब जैसा पूर्व सूत्रोंमें कहा जा चुका है वह सब ' देवरमणं प्रवृत्तं चाप्यभवत्' इस ४३ वे सूत्रके अन्तिम पाठ तक कहना चाहिये अर्थात् - ३२ प्रकारकी जो उन्होंने नाटकविधिका प्रदर्शन किया उस प्रत्येक नाटकविधिमें यह सब उन्होंने किया. ऐसा हरएक नाटक विधि में संयोजित करना चाहिये. तथाच - ३९ वें सूत्र में स्थित 'समामेव समोसरण करेंति करिता समामेव पंतीओ बंधति, बंधित्ता समामेव पंतीओ नमसंति' इत्यादि समस्त पद, तथा ४० वा और ४९ वां समस्त सूत्र एवं ४२ सूत्र में स्थिति 'दिव्वे देवरमणे पवते यावि होत्या ' यह सब पाठ कहना चाहिये । सू० ४३ । વર્ણન કરવામાં આવ્યું છે આ બધાની રચનાથી તે નાવિધિ એકદમ અદ્ભુત હતી આ રીતે એકે એક નાટ્યવિધિમાં, દરેકે દરેક નાટ્યકાર્ય માં દેવકુમારી તેમજ દેવકુમારિકાઓનું મિલન વગેરે કામ જે પ્રમાણે પૂર્વ સૂત્રમાં વર્ણિત છે તે પ્રમાણે धु' देवरमणं प्रवृत्तं चाप्यभवत्' ।। ४३भा सूत्रना अंतिम पाठ सुधी लागवु જોઈએ. એટલે કે ૩૨ પ્રકારની નાટ્યવિધિનું તેમણે જે પ્રદર્શન કર્યું, તે દરેકે દરેક નાટ્યવિધિમાં આ ખધું તેમણે કર્યું". એવુ' દરેકે દરેક નાટવિવિધ માટે જાણી बेधुं लेागो तेभन 36 मां सूत्रना ' समामेव समोसरणं करेंति करिता समामेव पंतीओ बवंति, बंधित्ता समामेव पतीओ नमसंति ' वगेरे मधा पहा तेभन ४० भा भने ४१ सूत्रभां व्यधा सूत्र तेभन ४२ भां सूत्रमां स्थित ' दिव्वे देवरमणे पवत्ते यावि होत्था' मा सर्वे पाठ ईथे ॥ सू० ४३ ॥ ४२ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy