SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स . ४३ सूर्याभेण नाट्यविधिप्रदर्शनम् २९१ तथा - द्वाचत्वारिंशत्तमं - त्रिचत्वारिंशत्तमं च सूत्रं चतुश्चत्वारिंशत्तमस्थं यावत् दिव्यं देवरमण प्रवृत्तं चापि अभवत्-अभवदित्यन्त पदजातं भणितव्यं पठनीयम् तद्वयाख्या चोक्तसूत्रतोऽवसेया। ततः-तदनन्तरं खलु ते देवकुमाराश्च देवकुमायश्च श्रमणस्य भगवतो महावीरस्य गौतमादि श्रमणानां पुरतः निर्ग्रन्थानां पुरतः आवर्त १-प्रत्यावर्त २श्रेणि ३-प्रश्रेणि ४-स्वस्तिक ५-सौवस्तिक६-पुष्प७-मरणबक८-वर्धमानक९मत्स्याण्डक मकराण्डक१० जार११-मार१२-पुष्पावलि१३-पद्मपत्र१४-सागरतरङ्ग१५-वासन्तीलता१६-पझलता१७-भक्तिचित्रम् एतद्विवरण पञ्चदशसूत्रतोऽवसेयम्-एतादृशं नाम-प्रसिद्धं द्वितीय नाटयविधिम् उपदर्शयन्ति २। ' एवं इत्यादि पूर्वोक्त पाठके अनुसार जो कि ४१ वें सूत्र में एवं ४२ वें सूत्रमें तथा ४४ वें सूत्रमें 'यावत् दिव्यं देवरमणं प्रवृत्तं चापि अभवत् ' यहां तक कहा गया है सब काम किया ऐसा वह सब पाठ यहां भी कहना चाहिये, इस सब पाठकी व्याख्या उन २ सूत्रोंमें कही जा चुकी है-सो वहीं से इसे समझना चाहिये। इसके बाद उन देवकुमागे एवं देवकुमारिकाओंने श्रमण भगवान् महावीर एवं गौतमादि श्रमण निर्ग्रन्थों के समक्ष इस द्वितीय नाटकविधिका प्रदर्शन किया. इसमें उन्होंने आवर्त १, प्रत्यावर्त २, श्रेणि ३, प्रश्रेणि ४, स्वस्तिक ५, सौबस्तिक ६, पुष्यमाणवक ७, वर्धमानक ८, मत्स्याण्डक ९, मकराण्डक १०, जार ११, मार, १२, पुष्पावलि १३, पद्मलता १४, सागरतरंग १५, वासन्तीलता १६, और पद्मलता, १७, इनकी रचनाकी १५ वें सूत्रमें इनका विवरण किया है, इनकी रचनासे वह नाटयविधि बडी अद्भुत थी, सूत्रमा भने ४३ मा ४४ मां सूत्रमा ' यावत् दिव्यं देवरमणं प्रवृत्तं चापि अभवत् ' मी सुधी ४डेवामा मा०युं छे-मधु म. यु. २al nतने से पूर्ण ५४ અહીં પણ સમજવો જોઈએ. આ બધાં પાઠેની વ્યાખ્યા તે સૂત્રોમાં કહેવામાં આવી છે તે ત્યાંથી જિજ્ઞાસુઓએ જાણી લેવી જોઈએ. ત્યાર પછી તે દેવકુમાર તેમજ દેવકુમારિકાઓએ શ્રમણ ભગવાન મહાવીર અને ગૌતમ વગેરે શ્રમણ નિર્ચની સામે આ બીજી નાટયવિધિનું પ્રદર્શન ४युमा तमामे-यात १, प्रत्यापत २, श्रे ि3, प्रश्रेणि ४, स्वस्ति। ૫, સૌવસ્તિક ૬, પુષમાણુવક ૭, વર્ધમાનક, ૮ મસ્યાંડક ૯, મકરાંડક ૧૦ જાર ૧૧, માર ૧૨, પુપાવલિ ૧૩, પવલતા ૧૪, સાગર તરંગ ૧૫; વાસંતીલતા ૧૬, અને પદ્મલતા ૧૭, આ બધાની રચના કરી. ૧૫ માં સૂત્રમાં આ સર્વેનું શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy