SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९० राजप्रश्नीयसूत्रे कमत्स्याण्डक मकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीपद्मलताभक्तिचित्रं नाम दिव्यं नाट्यविधिमुपदर्शयन्ति २। एवं च एकैकस्मिन् नाटयविधौ समवसरणादिका एषा वक्तव्यता यावद् दिव्यं देवरमणं प्रवृत्तं चापि अभवत् ॥ सू० ४३ ॥ 'तएणं ते बहवे देवकुमारा य ' इत्यादि टीका-ततः-स्वस्तिकाद्यष्टमङ्गलभक्तिचित्रनाटयप्रदर्शनानन्तरम् खलु ते बहवो देवकुमाराश्च देवकुमार्यश्च सममेव-समानकालमेव एकदैव समवसरणं कुर्वन्ति - एकत्र मिलन्तीत्यर्थः, कृत्वा एकत्रमिलित्वा तदेव - पूर्वोक्तमेव 'सममेवावनमन्ति अवनम्व सममेवोन्नमन्ति' इत्यादि-एकचत्वारिंशत्तमसूत्रोक्तं सौवस्तिक ६, पुष्यमाणवक ७, वर्धमानक ८, मत्स्याण्डक ९, मकराण्डक १०, जार ११, मार १२, पुष्पावलि १३, पद्मपत्र १४, सागरतरङ्ग १५, वासन्तीलता १६, पद्मलता १७, इनकी रचनासे अद्भुत द्वितीय नाटकविधि का प्रदर्शन किया, (एवं च एकेकियाए णट्टविहीए समोसरणाइया ऐसा वत्तव्वया जाव दिव्वे देवरमणे पबत्ते यावि होत्था ) इस तरह एक एक नाट्यविधिमें देवकुमार देवकुमारीओंका समवसरण-एक कालमें एक जगह मिलना आदिरूप वक्तव्यता यावत् 'देवरमणं प्रवृत्तं चापि अभवत्' इस ४३ वें सूत्रके अन्तिम पाठ तक संयोजित करके कहना चाहिये टीकार्थ - स्वस्तिकादि आठ मङ्गलों की रचना से विचित्र प्रथम नाटकविधिको प्रदर्शितकर चुकनेके बाद वे सब देवकुमार और देवकुमारिकाएँ एक ही साथ एक स्थान पर इकट्ठी हो गई-इकट्ठी होनेके बाद फिर उन्होंने एक ही काल में 'सममेवावनमन्ति अवनम्य सममेवोन्नमन्ति' પપત્ર ૧૪, તરંગા ૧૫ વાસંતી લતા ૧૬, પદ્મલતા ૧૭ આ સર્વેની રચનાથી महमुत मील नाटयविधिनु प्रहशन यु'. ( एवं च एक्केक्कियाए पट्टविहीए समोसरणाइया एसा वत्तव्वया जाव दिव्वे देवरमणे पवत्ते यावि होत्था ) मा प्रमाणे દરેકે દરેક નાવિધિમાં દેવકુમાર તેમજ દેવકુમારિકાઓનું સમવસણ-એક કાળે ४ स्थाने मेत्र कोरे ३५ ४थन-यावत् 'देवरमणं प्रवृत्तंचापि अभवत् ' मा ૪૩ માં સૂત્રના અંતિમ પાઠ સુધી જાણવું જોઈએ. ટીકાર્થ–સ્વસ્તિક વગેરે આઠ મંગલોની રચનાથી વિચિત્ર પ્રથમ નાટક વિધિનું પ્રદર્શન કરવામાં આવ્યું ત્યાર પછી તે સર્વે દેવકુમારે અને દેવકુમારિકાઓ એકી સાથે એક સ્થાને એકત્ર થઈ ગયાં, એકત્ર થયા બાદ તેમણે એક જ વખતે ‘वममेवावनमन्ति अवनम्य सममेवोन्नमन्ति' वगेरे पूर्वोत ५४ भु०४५ २ ४२॥ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy