SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नो मूलम् — एणं से सूरियाभे देवे अट्ठसयं संखाणं विउव्व, असयं संखवायगाणं विउव्वइ, अट्ठसयं सिंगाणं विव्व, असयं सिंगवायगाणं विउव्वर, अटूसयं संखियाणं विवइ, असयं संखियवायगाणं विउब्वइ, असयं खरमुहोणं विउव्वर, अट्ठसयं खरमुहिबायगाणं विउव्वर, अहसयं पेयणं विउव्वइ, असयं पेयवायगाणं विउव्वइ, अट्ठसयं परिपरियाणं विउव्वइ, एबमाइयाणं एगूणपण्णं आउज्जवि - हाणाई विउव्वs, विउव्वित्ता ते बहवे देवकुमारा य देवकुमारीओ य सहावे || सू० ३६ || छाया - ततः खलु स सूर्याभो देवः अष्टशतम् शङ्खानाम् विकरोति, अष्टशतं शङ्खवादकानाम् विकरोति, अष्टशतं शृङ्गाणां विकरोति, अष्टशतं शृङ्गवादकानां विकरोति, अष्टशतं शङ्खिकानां विकरोति, अष्टशतं शङ्खिकावादकानां विकरोति, अष्टशतं खरमुखीनां विकरोति, अष्टशतं खरमुखी वदिकानां विकरोति, अष्टशतं पेयानां विकरोति, अष्टशतं २६४ 'तएण से सूरिया देवे ' इत्यादि । सूत्रार्थ - (तरणं) इसके बाद अर्थात् १०८ देवकुमारिकाओं की विकुर्वणा करने के बाद ( से सूरिया देवे) उस सूर्याभ देवने (अट्ठसयं) १०८ ( संखाणं विब्बई) शेखों की विकुर्वणा की. (अट्ठसयं संखवाय गाणं विउव्वर) १०८ शंखवादकों की विकुर्वणा की (असयं सिंगाणं बिउव्व) १०८ श्रृङ्गो की विकुर्वणा की (अट्ठसयं संखियाणं विउव्वइ) १०८ छोटे २ शंखों की विकुर्वणा की ( अट्ठयं संखियवायगाणं विउव्वर ) १०८ उन छोटे २ शंखों बजानेवालों की विकुर्वणा की. ( अट्ठसयं खरमुहीणं विउ ' तएण से सूरियाभे देवे इत्यादि । सूत्रार्थ - (तएणं) त्यारपछी भेटखे मे १०८ देवकुमारियोनी विठुवा अर्था पछी ( से सूरियाभे देवे ) ते सूर्यालध्वे ( अट्ठसयं ) १०८ ( संखाणं विउव्वइ ) शमोनी विठुर्वशा उरी, ( अट्ठसयं संखावायगाणं विउव्वइ ) १०८ शवाहनी विदुर्वाणा ४री. ( अट्ठसयं सिंगाणं विउब्वइ ) १०८ श्रृंगोनी विडव शा ४ . ( अट्टसयं सिंगवायगाणं विउव्वइ ) १०८ श्रे गवाह है।नी विदुर्वासा उरी. ( अट्ठ. सयं संखियाणं विव्वइ ) १०८ नाना शोनी विदुर्वा ४री. ( अट्ठसयं संखियवायगाणं विजब्बइ ) १०८ ते नाना शौंचाने बगाउनाशयेोथी विठुवा ४री. (अट्ठ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy