SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू० ३६ सूर्याभस्य समुदघातकरणम् परिपिरिकाणां विकरोति, एवमादिकानि एकोनपश्चाशतम् आतोद्यविधानानि विकरोति, विकृत्य तान् बहून् देवकुमारांश्च देवकुमारीश्च शब्दयति ।। सू० ३६ ॥ 'तएणं से सूरियाभे देवे' इत्यादि टीका-स्पष्टम् नवरम्-पेयानां-महापटहानाम्-अष्टशतं विकरोति । तथा-परिपिरिकाणाम्-परिपिरिया' इति देशीयः शब्द औणनाभिकपुटावनद्धमुखवाद्यविशेषः, आतोद्यविधानानि-वाद्यप्रकारान् एकोनपञ्चाशतम्-मूलभेदापेक्षया एकोनपश्चाशत्संख्यानि विकरोति । शेषा वाद्यभेदा एतेष्वेवान्तभवन्ति शब्दयति-आह्वयति ॥ मू० ३६ ॥ व्वइ ) १०८ खरमुखिवादकों की विकुर्वणा की ( अट्ठसय पेसाणं विउव्वइ, अट्ठसयं पेयवायगाणं विउव्वइ ) १०८ पेयों की विकुर्वणा की १०८ पेयवादकों की विकुर्वणा की. ( अट्ठसयं परिपरियाणं विउव्वइ एवमाइयाणं एगूणपण्णं आउज्जविहाणाई विउव्बइ. विउवित्ता ते बहवे देवकुमारा य देवकुमारीओ य सदावेइ ) १०८ परिपरिकाओं की विकुर्वणा की. इस तरह उसने ४९ प्रकार के आतोद्यविधानों बाजा को विकुर्वणा की, इन सब वाद्य विशेषों की विकुर्वणा करके फिर उसने अनेक देवकुमारों को एवं देवकुमारिकाओं को बुलाया. । टीकार्थ-इसका अर्थ स्पष्ट है पेय एक जाति के महापटह ( बडा ढोल) होते हैं, 'परिपिरिया' यह देशीय शब्द है. इस नामका एक विशेषप्रकार का वाद्य होता है. इसका मुख मकडी के जाल से अवनद्ध रहता है मूल भेद सय खरमुहीणं विउठवइ ) १०८ ५२मुभीमानी विg"। ४री (अट्ठसयं खरमुहीवायगाण विउठबह ) १०८ परभुभी वाहीनी विवए। ४री (असयं पेयाणं विउव्वए. अढसय पेयवायगाण विउठवइ ) १०८ पेयोनी विमु । ४२री तम १०८ पेय-(वाघ विशेष) पानी वितु। ४२१. ( असयं परिपरियाणं विउव्वइ, एवमाइयाणं एगूणपण्णं आउज्जविहाणाई विउठवइ विउठिबत्ता ते वहवे देवकुमारा य देवकुमारीओ य सद्दावइ ) त्या२ पछी १०८ परिपरिसानी वि । ४२री. આ પ્રમાણે તેણે ૪૯ જાતના આદ્યાનની વિમુર્વણ કરી. આ વાવ વિશેની વિકુર્વણા કરીને પછી તેણે દેવકુમારો તેમજ દેવ કુમારિકાઓને બોલાવ્યાં. આ સૂત્રને ટીકાર્યું સ્પષ્ટ જ છે. પેય એક જાતના મેટા પટો (નગારાઓ) २४. छ. 'परिपरिया' माशी १ २६ छ. म नामे मेवा विशेष य छ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy