SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६० ____ राजप्रश्नीयसूत्रे केन फेन विनिर्गमेनासहितो य आवतःवेष्टन मिति सफेनकाऽऽवर्तस्तेन रचिताः कृताः, संगताः नाटयविधि योग्याः, प्रलम्बाः दीर्धाः प्रम्बमानाः वस्त्रान्ताःवस्त्राग्रभागा यस्य (निवसनस्य) तत् तथा भूतम् , चित्रं - चित्रवर्णसम्पन्नं देदीप्यमानं प्रस्फुरत् निवसनं परिधानवस्त्रं येषां ते तथाभूतास्तेषाम् , तथाएकावलिकण्ठरचितशोभमानवक्षः पूर्णभूषणानाम्-कण्ठरचिता-कण्ठे-गले रचिता -धारिता या एकावलिः-नानाविधमणिग्रथितहारः सा एकावलिकण्ठरचिता, तया शोभमान-शोभां प्राप्नुवद् वक्षः - उरःस्थलं येषां ते च ते पूर्णभूषणाःपूर्णानि-प्रचुराणि भूषणानि येषां ते तथा, तेषाम् अत्र मूले 'परिहत्थ' शब्दो देशीयः पूर्णार्थकस्तेनोक्तोऽर्थः । नाटयसज्जानां - नृत्यतत्पराणाम् एतादृशानां देवकुमाराणाम् अष्टशतं निर्गच्छति-तदक्षिणाद्भुजान्निस्सरति ॥ सू. ३४ ॥ अथ सूर्याभदेववामभुजादष्टोत्तरशतसंख्यदेवकुमारिकाणां निर्गमनमाह मूलम् - तयाणंतरं च णं णाणामणि जाव पीवर पलंवं वामं भुयं पसारेइ तओ णं सरिसयाणं सरित्तयाणं सरिसव्बईणं सरिसलावण्णरूवजोबणगुणोववेयाणं एगाभरणवसणगहिय निज्जोयाणं दुहओ संवेल्लियग्गनियत्थोणं आविद्ध तिलयामेलाणं पिणद्धगेवेज्जकंचुईणं णाणामणिरयणभूसणविपहिरा हुआ था. उसके अग्रभाग ऐसे थे जो फेनके विनिर्गमसे सहित वेष्टनसे नाट्यविधिके योग्य किये हुए थे. तथा लम्बे थे. इस पहिरे हुए वस्त्रका वर्ण विचित्र था, तथा यह स्वयं देदीप्यमान था. इनका वक्षःस्थल इनके द्वारा कण्ठमें धुत नानामणिग्रथित हारसे शोभाको पा रहा था. इस तरह वे प्रचुर भूषणोंवाले थे. यहां 'परिहत्थ' यह देशीय शब्द है और इसका अर्थ पूर्ण ऐसा हैं। सबके सब देवकुमार नृत्य करनेमें तत्पर बने हुए थे। सू० ३४ ॥ તેમણે પિતાની કમર બાંધેલી હતી. અને તેમણે જે અધોવસ્ત્ર પહેરેલું હતું. તે વસ્ત્રને આગળ ભાગ એ હતો કે જે ફણના વિનિગમ સહિત વેણનથી નાટયવિધિ માટે યોગ્ય–બનાવેલ હતું. તેમજ લાંબે હતે. તે વસ્ત્રનો વર્ણ વિચિત્ર હતું તથા તે વસ્ત્ર જાતે ચમકી રહ્યું હતું તેઓએ અનેક મણિઓના ગુંથેલા હારો ધારણ કરેલા હતા જેથી તેમના વક્ષે સુશોભિત થઈ રહ્યા હતા. આ પ્રમાણે તે સર્વે પુષ્કળ પ્રમાણમાં આભૂષણોથી સુસજિજતા હતા. અહીં 'परिहत्थ' ॥ देशीय श६ छ भने । Aveो अर्थ 'पूर्ण 'मेव बोय છે એ સર્વે દેવકુમારો નૃત્ય કરવામાં તત્પર થઈ રહ્યા હતા. આ સૂત્ર ૩૪ છે શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy