SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सृ. ३४ सूर्याभस्य समुद्घातकरणम् २५९ तैरुपपेतानां - युक्तानाम्, तथा - एकाऽऽभरणबस नगृहीत- निर्योगानाम् - गृहीतः - धारितः एकः - समानः आभरणवसननिर्योगः - आभरणं भूषणं वसनं - वस्त्रं चेति तद्रूपो निर्योगः - नाटथापकरणं यैस्तेषाम् = धारितसमान भूषणवस्त्र नाटयोप करणानाम्, यद्वा- एके समाने आभरणबसने येषां तेच ते गृहीत निर्योगाचेति एकाभरणवसनगृहीतनिर्योगास्तेषाम् तथा-द्वीधातः द्वयोः पार्श्वयोः संवलिताग्रन्यस्तानाम्- संवलितानि-संवेष्टितानि अग्राणि - अग्रभागा यस्य तत् संवलिताग्रंप्रसङ्गादुत्तरीये वस्त्रं तद् न्यस्तं - स्वशरीरोपरिधारितं यैस्तेषाम् | आविद्धतिलकाssमेलानाम् - आविद्धौ - धारितौ तिलकाssमेलौ तिलक:- ललाटे लेप विशेषः आमेल:- शेखरः- मुकुटः चैतौ यैस्तेषाम् तथा पिनद्धग्रैवेयक कञ्चुकानाम् - पिनद्धं धारितं - ग्रैवेयकं - ग्रीवाभरणं कञ्चुकम् अङ्गरक्षकवस्त्रं यैस्ते तथा तेषाम्, तथाउत्पीडित चित्रपट्ट परिकरसफेनकमर्थरचितसंगतप्रलम्बवस्त्रान्तचित्र देदीप्यमान निवसनानाम् - उत्पीडनः अत्यन्ताऽऽबद्धः चित्रपट्ट :विचित्रवर्णपट्टः, स एव परिकरःकटिबन्धनं यैस्ते ते च ते सफेनकाऽऽवर्तरचितसंगत प्रलम्बवस्त्रान्तचित्र देदीप्यमाननिवसनाः फेनः अग्रभागः, स एव फेनकः, स चात्र तद्विनिर्गमपरस्तेन फेन " एवं दाक्षिण्यादिगुणों से ये युक्त थे, इन सबने एक ही आकारके नाट्योपकरणरूप आभरणोंको एवं वस्त्रोंको धारणकर रखा था, तथा जो उत्तरीय वस्त्र इन्होंने धारण किया था. वह अपने दोनों छोडोंसे इनकी कमरके दोनों ओर बंधा हुआ था. ललाटमें तिलक एवं मस्तक ऊपर मुकुट इन्होंने धारण कर रखा था. गले में इन सबके हार था और शरीर में चोगा ( पैरोंतक लटकता हुआ ढीला अंगा) पहिर रखा था. कमर में इन्होंने जो पट्टबन्ध किया था वह विचित्रवर्णवाले वस्त्रसे किया था. अर्थात् विचित्रवर्णवाले वस्त्रसे इन्होंने अपनी कमरको बांध रखा था. तथा इन्होंने जो अधोवस्त्र - રૂપ ગુણાથી યુક્ત હતા અથવા તેા લાવણ્ય વગેરેથી અને દક્ષિણ્ય વગેરે ગુડ્ડાથી એ યુક્ત હતા. એએ સર્વે એ એક જ આકારના નાટ્યોપકરણ રૂપ આભરણેાને તેમજ વસ્ત્રોને ધારણ કરેલાં હતાં અને જે ઉત્તરીય વસ્ર એમણે ધારણ કરેલું હતુ. તે બંને છેડાએથી કમરની ખ'ને ખાજુ બે ખાંધેલુ હતું. ભાલમાં તિલક અને તેમણે મસ્તક ઉપર મુકુટ ધારણ કરેલા હતા. તે બધાના ગળામાં હાર હતા. અને શરીર ઉપર અગરખા પહેરેલા હતા કમરમાં તેમણે જે વર્ષ ખાધ્યું હતું. તે વિચિત્રવણુ વાળું હતુ. એટલે કે વિચિત્રવણુ વાળા વજ્રથી શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy