SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३५ सूर्याभस्य समुद्घातकरणम् २६१ राइयंगमंगाणं चंदाणणाणं चंदद्धसमललाडाणं चंदाहियसोमदंसणाणं उक्काणं विव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललिय संलावनिउणजुतोवयारकुसलाणंगहिया उज्जाणं अट्ठसयं नट्टसज्जाणं देवकुमारियाणं णिग्गच्छइ ॥ सू० ३५ ॥ छाया-तदनन्तरं च खलु नानामणिरत्न यावत् पीवरं प्रलम्ब वाम भुजं प्रसारयति, ततः खलु सदृशीनां सदृक्त्वचां सदृग्वयसां सदृशलावण्यरूपयौवनगुणोपपेतानाम् एकाऽऽभरणवसनगृहीतनिर्योगानां द्विधातः संवेल्लिताग्रन्यस्तानाम् आविद्धतिलकाऽऽमेलानां पिनद्धग्रैवेयककञ्चुकानां नानामणि ___ अब सूत्रकार इस ३५ वें सूत्र द्वारा यह प्रकट करते हैं कि सूर्याभदेव की बाम भुजा से १०८ देवकुमारिकाएँ निकलीं-' तयाणंतरंच णं णाणामणि' इत्यादि । सूत्रार्थ-(तयाणतरं च णं) इसके बाद उस सूर्याभदेवने अपने ( वाम भुयं पसारेइ) बांयें हाथ को पसारा यह उसका बांया हाथ भी दाहिने हाथ की तरह ही (णाणमणि जाव पीवरं पलंब) अनेक प्रकार की मणियों के यावत् बहुमूल्य आभूषणों से युक्त था पुष्ट था. और लम्बा था. (तओणं सरिसयाण सरित्तयाण, सविव्वयाण सरिसलावण्णरूपजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिज्जोयाण दुहओसवेल्लियग्गनियत्थीण, आविद्धतिलयामेलाणं) સૂત્રકાર હવે આ પાંત્રીસમાં સૂત્રવડે એ વાત પ્રકટ કરવા માંગે છે કે ते । सूर्यावनी भी भुलथी १०८ हेवमारियो ५४८ थ ' तयाणंतर च णं णाणामणि' इत्यादि ॥ सू. ३५ ॥ सूत्र--( तयाणंतरं च ण) त्या२५०ी. ते सूर्यालवे पोताना (वामं भुयं पसारेइ ) मा डायन प्रसा. तेन। म मा ५ ५५५ मा डायनी रेम । (णाणामणि जाव पीवरं पलंब) पyl ondit मणिमाथी यावत् मई भूख्य भाषाथी युत तो भने म त ( तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरियलावण्यरूवजोव्वणगुणोववेयाणं, एगाभरणवसणगहिय निज्जोयाणं दुहओ संवेल्लियग्गनियत्थीणं, आविद्धतिलयामेलाणं) तेमाथी सभी भातिવાળી, સરખા વર્ણવાળી, સરખી ઉંમરવાળી, લાવણ્ય રૂપ યૌવન ગુણવાળી, શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy