SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१६ राजप्रश्रीयसूत्रे उत्तरपौरस्त्ये दिग्भागे तद् दिव्यं यानविमानम् इषत् चतुरङ्गुलमसम्प्राप्त धरणितले स्थापयति, स्थापयित्वा चतसृभिरग्रमहिषीभिःसपरिवाराभिः द्वाभ्या मनीकाभ्याम् , तद्यथा-गन्धर्वानीकेन च नाटयानीकेन च सार्द्ध संपरिवृतः तस्माद् दिव्याद् यानविमानात् पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति । ततः खलु तस्य सूर्याभस्य देवस्य चतस्रः, सामानिकसाहस्थ्यः तस्माद् दिव्यादू यानविमानात् औत्तराहेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति । अवशेषा देवाश्च देव्यश्च तस्माद् दिव्याद् यानविमानाद् दाक्षिणात्येन त्रिसोपान प्रतिरूपकेण प्रत्यवरोहन्ति ॥ सू० २६ ॥ वीरस्स उत्तरपुरथिमे दिसिभागे तं दिव्वं जाणविमाण ईसिं चउरंगुलमसंपत्ते धरणितलंसि ठवेइ) प्रदक्षिणा करके फिर उसने अपने उस दिव्य यान विधान को श्रमण भगवान् महावीर की ओर ईशान दिशा में भूमि से कुछ चार अंगुल ऊपर खडा किया, ( ठवित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहि अणीएहिं-'तं जहा-गधवाणीएण य नट्टाणीएण य सद्धिं संपरिखुडे ताओ दिवाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ) खडा करके फिर वह सपरिवार अग्रमहिषियों के साथ और दो अनीकों के साथ-गंधर्वानीक के साथ एवं नाटयानीक के साथ -उसदिव्य यान विमान से पूर्वदिशा संबंधी-पूर्वदिशा की ओर के सोपान त्रय से होकर नीचे उतरा (तएणं सूरियाभस्स देवस्स चत्तारि सामा णियसाहस्सीओ ताओ दिव्याओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवेणं पच्चोरुहंति ) इसके बाद उस सूर्याभदेव के वे चार हजार सामानिक देव उस दिव्य यान विमान से उत्तर दिशा कीओर के सोपान ठवेइ ) प्रक्षिा ४२रीने पछी तो पाताना हिय यानविमानने श्रम वान મહાવીરની તરફ ઈશાન કોણમાં ભૂમિથી ચાર આંગળ ઉપર સ્થિર રાખ્યું. ( ठवित्ता चउहिं अग्गमहिसीहि सपरिवाराहिं दोहि अणीएहिं त जहा गंधव्वाणीएण य नट्टाणीए य सद्धिं संपरिबुडे ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ ) स्थि२ शमी ते पोताना परिवा२ महिषामा સાથે અને બે અનીકેની સાથે-ગંધર્વનીકની સાથે અને નાટ્યાનીકની સાથે તે દિવ્ય યાનવિમાનમાંથી પૂર્વ દિશા તરફની ત્રણ સીડીઓ ઉપર થઈને નીચે ઉતર્યા. (तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिणेणं तिसोवाणपडिरूवएणं पच्चोरूहंति) त्या२ ५७ ते सूर्यामविना ચાર હજાર સામાનિક દેવે તે દિવ્ય યાન વિમાન ઉપરથી ઉત્તર દિશાની ત્રણ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy