SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २६ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २१५ उपागम्य तां दिव्यां देवर्द्धि, दिव्यां देवद्युतिं. दिव्यं देवानुभावं प्रतिसंहरन् २ प्रतिसक्षिपत् २ यत्रैव जम्बूद्वीपो द्वीपः यत्रैव भारत वर्ष यत्रैव आमलकल्पा नगरी यत्रैव आम्रशालवनं चैत्यं यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपा गच्छति, उपागम्य श्रमण भगवन्तं महावीरं तेन दिव्येन यानविमानेन त्रिकृत्वः आदक्षिणं प्रदक्षिणं करोति, कृत्वा श्रमणस्य भगवतो महावीरस्य के मध्यभाग से होकर जहां नन्दीश्वर वर द्वीप था, जहां अग्निकोणे में रतिकर पर्वत था वहां पर आया ( उवागच्छित्ता तं दिव्वं देविद दिव्वं देवज्जुई दिव्वं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जंबू. दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ ) वहां आकर उस दिव्य देवद्धि का, दिव्य देवद्युति का, दिव्य देवानुभाव का धीरे २ संहरण करता हुआ धीरे २ उसे संक्षिप्त करता हुआ जहां पर जम्बूद्वीप नामका द्वीप था, जहां भरतवर्ष था, जहां आमलकल्पा नामकी नगरी थी और जहां आम्रशाल वन था एवं उस में भी जहां श्रमण भगवान् महावीर वीराजमान थे-वहां पर आया. ( उवागच्छित्ता समणं भगवं महावीरें तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ ) वहां आकर के उसने उस दिव्य यान विमान से उन श्रमण भगवान् महावीर को तीन बार प्रदक्षिणा की. (करित्ता समणस्स भगवओ महाતિયંગ લેક સંબંધી અસંખ્યાત દ્વિપ સમુદ્રોના મધ્યભાગમાંથી પસાર થઈને જ્યાં નંદીશ્વર દ્વીપ હતો, જ્યાં અગ્નિ કેણમાં રતિકર પર્વત હતા, ત્યાં આવ્યા. ( उवागच्छित्ता त दिव्वं देविड्ढिं दिव्वं देवज्जुई दिव्व देवाणुभाव पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जबूदीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंवसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ) त्यां આવીને તે દિવ્ય દેવદ્ધિનું, દિવ્ય દેવઘુતિનું, દિવ્ય દેવાનુ ભાવનું ધીમે ધીમે સહરણ કરતે, ધીમે ધીમે તેને સંક્ષિપ્ત કરતો જ્યાં જ બુદ્વીપ નામે દ્વીપ હતો, જયાં ભારત વર્ષ હતું, જ્યાં આમલક૯પા નામે નગરી હતી અને જ્યાં આ પ્રશાલવન હતું અને તેમાં પણ જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજમાન હતા ત્યાં આવ્યા (उवागच्छित्ता समण भगवं महावीरं तेणं दिव्वेणं जाण विमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ) त्या भावान तेरो त हिय विमानना ते श्रम समपान महावीरनी ५ वा२ प्रहक्षिा ४२. (करित्ता समणस्स भगवओ महावीरस्स उत्तरपुरथिमे दिसि भागे त दिव्वं जाणविमाणं इसिं चउरंगुलमसंपत्तं धरणित्तलंसि શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy