SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१४ राजप्रश्नीयसूत्रे तां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावमुपदर्शयमाणा २ प्रतिजाग्रत् २ यत्रैव सौधर्मकल्पस्य औत्तराहो निर्याणमार्गः तत्रैव उपागच्छति, उपागम्य योजनशतसाहस्रिकै विग्रहैरवपतन् व्यतिव्रजन् तया उत्कृष्टया यावत् तिर्यग् असंख्येयाणां द्वीपसमुद्राणां मध्यमध्येन व्यतिव्रजन् २ यत्रैव नदीश्वरवरद्वीपः यत्रैव दक्षिणपौरस्त्यो रतिकरपर्वतः तत्रैव उपागच्छति, से एवं अन्य और भी अनेक सूर्याभविमानवासी वैमानिक देव और देवियों से युक्त हुआ ( सविड्ढीए जाव रवेणं सोहम्मस्स कप्पस्स मज्झमज्झेणं तं दिव्वं देविद दिव्वं देवजुई दिव्वं देवाणुभावं उपसोभेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छइ ) सर्वद्धि के साथ अनेक बाजों की तुमुल ध्वनि पूर्वक सौधर्म कल्प के मध्य मध्य से उस दिव्य देवद्धि को, दिव्य देवद्युति को दिव्य देवानुभाव को, बार बार दिखाता हुआ बार बार गमनव्यवस्था में उद्यम सहित होता हुआ जहां पर सौधर्म कल्प का औतराह-उत्तर दिग्भवनिः सरणमार्ग था वहां पर अया ( उवागच्छित्ता जोयणसाहस्सिएहिं विग्गहेहिं आवेयमाणे वीईवयमाणे ताए उक्किट्ठाए जाव तिरियमसंखिज्जाणं दीवसमुदाणं मझमज्झेणं वीईवयमाणे २ जेणेव नंदीसरवरदीवे, जेणेव दाहिणपुरस्थिभिल्ले रइकरपव्वए तेणेव उवागच्छए ) वहां आकर के वह अपने लक्ष प्रमाण देहभागों से नीचे उतरता २ मार्ग का उल्लङ्घन करता २ उस प्रसिद्ध उत्कृष्ट देवगति से तिर्यग्लोग संबंधी असंख्यात द्वीप समुद्रों પણ ઘણુ સૂર્યાભવિમાનવાસી વૈમાનિક દેવ અને દેવીઓથી યુક્ત થયેલ (सव्वि ढिए जाव रवेण सोहम्मस्स कप्पस्स मज्झ मज्झेणं तं दिव्वं देविलि दिव्वं देवज्जुई दिव्वं देवाणुभावं उवसोभेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छइ) सपद्धनी साथे भने पाधान तुभुत દવનિની ચાથે સૌધર્મ ક૯૫ના વચ્ચેથી તે દિવ્ય દેવદ્ધિને, દિવ્ય દેવઘુતિને, દિવ્ય દેવાનુભાવને, વારંવાર પ્રદર્શિત કરતે, વારંવાર આગળ જવાની ઉત્સુક્તા બતાવતે જ્યાં સૌધર્મ કલ્પને તરાહ-ઉત્તર દિશા તરફનો નિ:સરણ માગ હતું त्यां मा०1. ( उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं आवेयमाणे वीईवयमाणे ताए उक्किट्ठाए जाव तिरियमसखिज्जाणं दीवसमुदाणं मझं मझेणं वीईवयमाणे २ जेणेव नंदीसरवर दीवे, जेणेव दाहिणपुरथिमिल्ले रइकर पव्वए तेणेव उवागच्छइ) त्यां मावीन ते पाताना सक्ष प्रमाण मागीथी नाये ઉતરતાં ઉતરતા, માર્ગને એળગતાં ઓળંગતાં તે પ્રસિદ્ધ ઉકૃષ્ટ દેવ ગતિથી શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy