SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. २६ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २१७ 'तएणं से सूरियामे देवे' इत्यादि' टीका-ततः तदनन्तरं खलु सः-पूर्वोक्तः सूर्याभो देवः, तेन पूर्वोक्तेन, पश्चानीकपरिक्षिप्तेन-तत्र-पश्चानीकानि यथा-पदात्यनीकम् १, अश्वानीकम् २, कुअरानीकम् ३, वृषभानीकम् , स्थानीकम् ५, तैः पञ्चभिरनीकैः - सैन्यैः परिक्षिप्तः-परिवेष्टितः, तेन 'महेन्द्रध्वजेने'-ति परेणान्वयः पुनः कीदृशेन तेन ?वज्रमयवृत्तलष्टसंस्थितेन-वज्रमयः वज्ररत्नमयः, वृत्तः-वर्तुलश्च यो लष्टसंस्थितःसुन्दरसंस्थानसम्पन्नस्तेन, यावत् – यावत्पदेन - सुश्लिष्टपरिघृष्ठ मृष्टसुप्रतिष्ठितेन विशिष्टेन अनेकवरपञ्चवर्णकुटभीसहस्रोच्छ्रितपरिमण्डिताभिरामेण वातोडूतविजय वैजयन्तीपताकाच्छवातिच्छत्रकलितेन तुङ्गेन गगनतलमनुलिखच्छिखरेण' इत्येतत्पदसङ्ग्रहो बोध्यः, योजनसहस्रोच्छ्रितेन महातिमहता' एषां व्याख्या त्रयसे होकर नीचे उतरे (अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पचोरूहति) इसके बाद अवशेष देव एवं देवियां उस दिव्य यानविमानसे दक्षिण दिशाकी ओर के सोपानत्रयसे होकर नीचे उतरे । टीकार्थ - इसके बाद पूर्वोक्त सूर्याभदेव उस पूर्वोक्त पदात्यनीक, अश्वानीक, कुंजरानीक, वृषभानीक एवं स्थानीक, इन पांच अनीकोंसे-सैन्योंसे परिवेष्ठित हुआ सौधर्मकल्पके औतराह निर्याण मार्ग पर आया वह महेन्द्रध्वज वज्रमय था, वृत्त-बतुल-गोल था. एवं आकारमें लष्ट-सुन्दर था. यहां यावत् महेन्द्रध्वजके 'सुश्लिष्ट परिघृष्टमृष्ट' आदिसे लेकर 'गगनतलमनुलिखच्छिखरः' तकके सब विशेषण गृहीत हुए हैं. यह महेन्द्रध्वज एकयोजन तक की ऊँचाइवाला था और इससे यह बहुत विशाल था, पूर्वोक्त समस्त साडीमा ५२ थनि नये तर्या जवसेसा देवा य देवीओ य ताओ दिव्वाओ जाण विमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहति) त्या२ ५छी माटी રહેલા દેવ અને દેવીઓ તે દિવ્ય યાન વિમાનમાંથી દક્ષિણ દિશાની ત્રણ સીડીઓ ઉપર થઈને નીચે ઉતર્યા. ટીકાર્થ–ત્યાર પછી તે સૂર્યાભદેવ પદાયનીઝ (પાયદળસેના) અસ્થાનીક, (अश्वसेना) रानी (हाथीसेना) वृषमानी सन २थानी (२थसेना) से पाय અનકેથી–સેનાઓથી–પરિવેષ્ટિત થયેલા મહેન્દ્રધ્વજથી યુક્ત થયેલા સાધમકલ્પના ઓતરાહ-નિર્માણ માર્ગ ઉપર આવ્યા તે મહેન્દ્રધ્વજ વજીમય હતો. વૃત્ત-વર્તુલ ગોળ હતું, અને આકારમાં લષ્ટ સુંદર હતું. અહીં યાવત્ પદથી મહેન્દ્રધ્વજના " सुश्लिष्ट परिघृष्ट मृष्ट" पणेथी भांडीन. 'गगनतलमनुलिखच्छिखरः' सुधान। શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy