SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ૨૦૮ राजप्रश्नीयसूत्रे चन्द्रमण्डलवद् वर्तुल श्वेत-शोभितं चित्तालादकं प्रकाशमानं च पुनः समुत्सृतंसम्यगूर्ध्वगतम् आकाशस्फटिकवत् आतपत्रं-छत्रं सम्प्रस्थितमिति परेण सम्बध्यते, च पुनः प्रवरसिंहासनं,-श्रेष्ठसिंहासनं, तत् कीदृशम् ? मणिरत्नभक्तिचित्र-मणिरत्नानां या भक्तिः-रचना तया चित्रम्-अद्भूतम् , पुनः-सपादपीठंपादस्थापनार्थासनसहितम् , पुनःसपादुकायुग्मसमायुक्तं पादुकयोयुग्मं पादुकायुम्म 'जोय' शब्दस्य देशीयस्य युग्मार्थकत्वात् तदर्थः तस्य यत् समायुक्तं-समायोजन तेन सहितम् समायोजितपादुकाद्वयकम् , पुन:-बहुकिङ्करामरपरिगृहीतं-बहुसंख्यसेवकदेवपरिधृतम् , पुरतो यथानुपूर्वि सम्प्रस्थितम् । तदनन्तरम्-आतपत्रप्रवरसिंहासनप्रस्थानानन्तरम् च खलु वज्रमयवृत्तलष्टसंस्थितसुश्लिष्टपरिघृष्टमृष्टसुप्रतिष्ठितः-वज्रमयः-वज्ररत्नमयः, तथा-वृत्तलष्टसंस्थितः वृत्तं वर्तुलंलष्टं-सुन्दरं च संस्थितम्-आकारो यस्य स तथा, यद्वा-वृत्तं लष्टं च यथा स्यात् तथा संस्थितः, तथा-सुश्लिष्टः-सम्यक्श्लेषणयुक्तश्चिक्कण इत्यर्थः तथा-परिघृष्टः-परिधृष्टः इव-खरशाणपरिघृष्टपाषाणखण्डवत् मृष्टः-मृष्ट इवमणि के जैसा यह स्वच्छ था. इसके आगे श्रेष्ठ सिंहासन चल रहा थायह सिंहासन मणियों एवं रत्नों की रचना से अद्भुत था, सपादपीठपाद स्थापन के लिये आसन सहित था. एवं पादुकायुग्म से समन्वित था. 'यहां जोय शब्द देशीय है और यह युग्म अर्थ का वाचक है। इसे अनेक किङ्करभूत देवोंने अपने २ स्कन्धों पर उठा रखा था. इनके आगे आतपत्र और प्रवर सिंहासन के आगे-महेन्द्र ध्वज चला. यह महेन्द्रध्वज वज्ररत्नमय था, इसका आकार वृत्त -गोल और लष्ट—सुन्दर था. अथवा यह वृत्त एवं लष्ट रूप से संस्थित था. अथा सुश्लिष्ट -सम्यक् श्लेषण से युक्त था, अर्थात् चिकना था. परिघृष्ट की तरह હતું, સારી પેઠે ઉપર ઉઠેલું તેમજ તાણેલું હતું. આકાશ તેમજ સ્ફટિક મણિની જેમ તે સ્વચ્છ હતું, તેની આગળ શ્રેષ્ઠ સિંહાસન ચાલતું હતું. આ સિહાસનમણિએ તેમજ રત્નની રચનાથી અદ્દભુત હતું. તે સપાદપીઠ–એટલે કે પગ મૂકવા માટેના આસન સહિત હતું. તેમજ પાદુકા યુગ્મથી યુક્ત હતું. અહીં 'जोय' २६ शीय छे. अन ते युभ मथना पाय छे. घ &२सूत દવેએ તેને પોતાના ખભા ઉપર ઉંચકી રાખ્યું હતું. એની આગળ આતપત્ર તેમજ પ્રવર સિંહાસન અને ત્યાર પછી મહેન્દ્ર દવજ ચાલ્યો એ મહેન્દ્રધ્વજ વજરત્નમય હતે. એનો આકાર વૃત્ત–ગોળ-અને લછ-સુંદર હતો. અથવા તે વૃત્ત તેમજ લષ્ટ રૂપથી સંસ્થિત હતું અને સુશ્લિષ્ટ–સમ્યફ લેષણથી યુક્ત હતો. એટલે કે લીસે હતે. પરિઘષ્ટની જેમ-અર્થાત્ શાણ ઉપર ઘસેલા શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy