SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. २५ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २०९ सुकुमारशाणमृष्टपाषाणखण्डवत् , सुप्रतिष्ठतः-सम्यस्थिता न तु तिर्यकपतिततया कुटिलीभूतः महेन्द्रध्वज इत्यग्रिमेण सम्बन्धः, अत एव शेषध्वजेभ्यो विशिष्टः अतिशायी, तथा—अनेकवरपञ्चवर्णकुटभीसहस्रोच्छ्रितपरिमण्डिताभिरामः-अनेकानि-बहुसंख्यानि वराणि-प्रधानानि पञ्चवर्णानि-कृष्ण १ नील २ पीत ३ लोहित ४ श्वेतवर्णानि उच्छ्रितानि-ऊर्ध्वगतानि कुटभीसहस्राणि-लघुपताकासहस्राणि अत्र प्राकृतत्वाद् उच्छ्रितस्य परप्रयोगः, तैः परिमण्डितः-शोभितः अत एवाभिरामः रमणीयः तथा वातोद्धतविजयवैजयन्तीपताकाच्छत्रा - तिच्छत्रकलितः-तत्र-बातैः पवनैः उद्धृता-उत्कम्पिताः विजयवैजयन्त्यः-विजयसुचिकाः वैजयन्त्यः पताकाः, अपराः सामान्याः पताकाश्च, छत्रातिच्छत्राणि-छत्रात् सामान्यच्छत्रात् अतिशायीनि छत्राणि च एतैः कलितः-युक्तः, तथा-तुङ्गः,-उच्चः, तथा – गगनतलम् - आकाशतलम् , अनुलिखच्छिखरः - अनुलिखत्-स्पृशत्शिखरमग्रभागो यस्य स तथा – गगनतलचुम्बिशिरवरव्युक्तः। योजनसहस्र खरशाण पर घिसे गये पाषाण खण्ड की तरह या मृष्ट की तरह-सुकुमार शाण पर मृष्ट हुए पाषाण खण्ड की तरह सुप्रतिष्ठित था-सम्यक स्थित था तिर्यकू पतित रूप से कुटिल नहीं था. इसीलिये यह महेन्द्रध्वज शेष ध्वजाओं की अपेक्षा विशिष्ट था-अतिशायी था. तथा बहुसंख्यक एवं प्रधान पांचवर्णों की-कृष्ण, नील, पीत, लोहित एवं श्वेतवर्णों की हजारों छोटी २ उर्ध्वगत ध्वजाओं से परिमण्डित था. इसी कारण यह महेन्द्रध्वज अभिराम था. तथा-वातोद्धृत-वायु से कंपित हुई-विजय वैजयन्ती रूप पताका से तथा सामान्य पताकाओं से, एवं सामान्य छत्र से भी अतिशायी ऐसे छत्रों से युक्त था. ऊँचा था एवं आकाश तल को अपनी उच्चता से इसका अग्रभाग छ रहा था. एक हजार योजन तक की ऊँचाई में यह था. इसीलिये यह महेन्द्रध्वज बहुत अधिक वृहत्तर था. इस महेन्द्रપાષાણ ખંડની જેમ અથવા તો મૃષ્ટની જેમ સુકુમારશાણ પર ઘસેલા પાષાણ ખંડની જેમ સુપ્રતિષ્ઠિત હતે સારી રીતે સ્થિત હતો. તિર્થક પતિત રૂપથી કુટિલ નહિ હતે. એથી તે મહેન્દ્રવજ બીજી દવાઓ કરતાં વિશિષ્ટ હતો. અતિશાયી હત તેમજ બહુ સંખ્યક અને પ્રધાન પાંચવર્ણોની-કૃષ્ણનીલ પીત, લોહિત અને શ્વેત વર્ણોની સહસ્ત્ર નાની નાની ઉદર્વગત દવાઓથી પરિમંડિત હતો. એથી જ આ મહેન્દ્રધ્વજ અભિરામ હતું તેમજ વાતધૂત-પવનથી લહેરાતી વિજય વૈજયંતી રૂપ પતાકાથી અને સામાન્ય પતાકાઓથી, અને સામાન્ય છત્ર કરતાં પણ અતિશાયી એવા છત્રોથી યુક્ત હતા અને આકાશને પોતાની ઉંચાઈથી સ્પર્શ રહ્યો હતો. એની ઉંચાઈ એક હજાર જન જેટલી હતી. એથી જ તે મહેન્દ્રધ્વજ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy