SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०६ राजप्रश्नीय सूत्रे आरूढस्य सतः अष्टाष्टमङ्गलकानि – अष्टसंख्यानि मङ्गलकानि पुरतः - अग्रे यथाऽऽनुपूर्वि - यथाक्रमम् संप्रस्थितानि - चलितानि तद्यथा - स्वस्तिक-श्रीवत्स यावद्दर्पणाः-स्वस्तिकश्रीवत्सेत्यारभ्य दर्पणा इतिपर्यन्तपदसङ्ग्रहो बोध्यः, तथा च स्वस्तिक १-श्रीवत्स २ नन्दिकावर्त३ वर्द्धमानक४ भद्रासन५ कलश६ मत्स्य७ दर्पणाः' इत्येतत्पदसङ्ग्रहः । एतद्विवरणं तृतीयसूत्रतोऽबसेयम् । तदनन्तरम् , अष्टमङ्गलकसंप्रस्थानानन्तरम् च खलु पूर्णकलशभृङ्गारदिव्यातपत्रपताका:तत्र पूर्णकलश:-जलपूर्णघटः, भृङ्गारः-पात्रविशेषः 'झारीति भाषाप्रसिद्धः, दिव्यातपत्र - दिव्यच्छत्रं पताकाः, एता कीदृश्यः ? सचामराः - चामरसहिताः, दर्शनरतिकाः-दर्शने अवलोकने रतिः-प्रीति र्यासु तास्तथा, इह-दर्शनरतिकमपिकिमपि अमङ्गलत्वान्नालोकदर्शनीयं भवत्यत आह-ओलोकदर्शनीयाः-आलोके टीकार्थ-जब यानविमानमें अपने २ स्थान पर सूर्याभदेव आदि अच्छी तरहसे बैठ चुके-तब उस यानविमानके आगे सबसे पहिले स्वस्तिक, श्रीवत्स नन्दिकावर्त, बर्द्धमानक, भद्रासन, कलश, मत्स्य और दर्पण ये आठ मंगलक प्रस्थित हुए, अर्थात् चले, इनका विवरण तृतीयसूत्रसे जानलेना चाहिये, इनके चलनेके बाद इनके आगे पूर्ण कलश-जलपूर्ण घट, भृङ्गारझारी, दिव्य छत्र एवं पताकाएं जो कि चामरों सहित थीं, अवलोकन होने पर जिसमें प्रीति हो जाती थी, तथा मंगलरूप होने से बाहर जानेके समय जिसका देखना आवश्यक माना गया है चली यद्यपि 'दर्शनरतिका' पदसे आलोक दर्शनीय पदका अर्थ आ जाता हैं फिर भी जो इस पद का यहां उपादान किया गया है वह इस बातको प्रदर्शित करने के लिये किया गया है कि जो देखने में सुन्दर होते हैं वे अमंगलरूप भी ટીકાર્ય–જ્યારે તે યાનવિમાનમાં પિત પિતાના સ્થાને સૂર્યાભદેવ વગેરે સારી રીતે બેસી ગયા ત્યારે તે યાનવિમાનની આગળ સૌથી પહેલાં સ્વસ્તિક, શ્રીવત્સ, નંદિકાવર્ત, વદ્ધ માનક, ભદ્રાસન, કલશ, મસ્ય, અને દર્પણ એ આઠ માંગલિકે પ્રસ્થિત થયા. એટલે કે ચાલ્યા. આ બધાનું વર્ણન ત્રીજા સૂત્રમાંથી જાણી લેવું જોઈએ. ત્યાર પછી તેમની આગળ પૂર્ણ કલશ, પાણી ભરેલે ઘટ, ભંગારઝારી, દિવ્ય આતપત્ર અને પતાકાઓ-કે જે ચામરોથી યુક્ત હતી, જોતાંની સાથે તેમની પ્રતિ પ્રીતિ ઉત્પન્ન થઈ જતી હતી, તેમજ મંગળ રૂપ હોવા બદલ બહાર ४ानी मते २भर्नु शन मावश्यॐ भानवामा मायुं छे-याली. दर्शनरतिका' ५६थी मा ६शनीय पहने। म मावी लय छ छताये मा पहने. महा જે ગ્રહણ કરવામાં આવ્યું છે. તે આ વાતને સ્પષ્ટ કરવા માટે છે કે જે જોવામાં સુંદર શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy