SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २५ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २०५ स्वैः २ वृन्दैः. स्वैः२ निर्यातः, स्वैः २ नेपथ्यैः पुरतो यथाऽनुपूर्वि संप्रस्थिताः। तदनन्तरं च खलु सूर्याभविमानवासिनो बहवो वैमानिका देवाश्च देव्यश्च सर्वद्धर्थी यावद् रवेण सूर्याभं देवं पुरतःपार्श्वतश्च मार्गतश्च समनुगच्छन्ति ॥ सू० २५ ॥ 'तएणं तस्स सूरियाभस्स' इत्यादि टीका-ततः-यानविमाने स्वस्वस्थाने सूर्याभदेवादीनामुपवेशनानन्तरम् , खलु तस्य-पूर्वोक्तस्य-सूर्याभस्य देवस्य तद्-उक्तप्रकारकं दिव्यं-यानविमानम् य सरहिं २ रूवेहिं सएहिं २ विसेसेहिं, सएहिं २ विदेहिं, २ सएहिं २ णेजाएहिं, सएहिं २ णेवत्थेहिं पुरओ अहाणुपुवीए सपट्ठिया) इनके आगे अनेक आभियोगिक देव, एवं देवियां चलीं, ये सब देवियां अपने २ आकारोंसे अपने २ भेदोंसे, अपने २ परिवार समूहोंसे, अपने २ उपकरणोंसे, और अपने २ वेषोंसे युक्त थीं (तयाणंतरं च ण सूरियाभविमाणवासिणो बहवे वेमाणियादेवा य देवीओ य सव्वढिए जाव रवेणं देवं पुरओ पासओ य मग्गओ य समणुगच्छंति) इनके आगे सूर्याभविमानवासी अनेक वैमानिक देव और देवियां चलीं ये सब सूर्याभविमानवासी देव देवियां समस्त ऋद्धि समस्त द्युति आदिसे युक्त होती हुई समस्त त्रुटित आदिके तुमुल नादके साथ २ सूर्याभदेवको आगे, पीछे एवं आस पासमें घेर कर चलीं । ते स4 A थी सुशामित ता. ( तयाणंतरं च ण बहवे आभियोगिया देवा य देवीओ य सएहिं २ रूवेहिं, सएहिं २, विसेसेहिं, सएहिं २ विदेहिं, सरहिं २, णेज्जाएहिं, सएहिं २, णेवत्थेहि, पुरओ, अहाणुपुव्वीए संपट्ठिया ) तेमनी मागण ઘણું આભિગિક દે, તેમજ દેવીઓ ચાલ્યાં આ બધા દેવ દેવીઓ પિત પિતાના આકારથી. પિત પિતાના ભેદથી, પોત પોતાના પરિવાર સમૂહાથી, यात पोताना ५४२ थी मन पोत पोताना शाथी युत उतi. ( तयाणतरं च सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सव्विड्ढीए जाव रवेणं देवं पुरओ पासओ य मग्गओ य समणुगच्छंति ) तेमनी भाग सूर्यामविमानવાસી ઘણુ વૈમાનિક દેવ અને દેવીઓ ચાલ્યા. તેઓ સર્વે સૂર્યાભવિમાનવાસી દેવ દેવીઓ પિત પિતાની ઋદ્ધિ, સમસ્ત ઘુતિ વગેરેથી સંપન્ન થઈને, સમસ્ત ત્રુટિત વગેરેના તુમુલ ધ્વનિની સાથે સૂર્યાભ દેવની આગળ પાછળ અને આસપાસ મેર વટલાઈને ચાલ્યાં. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy