SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९२ राजनी पौरस्त्ये- पूर्वस्यां दिशि अत्र खलु सूर्याभस्य देवस्य सपरिवाराणां परिवार - सहितानां चतसृणामश्रमहिषीणां कृते चतस्रो भद्रासन साहस्री: - चतुः सहस्रसंख्यानि भद्रासनानि विकरोति । तस्य खलु सिंहासनस्य दक्षिणपौरस्त्येअग्निकोणे अत्र खलु सूर्याभस्य देवस्य आभ्यन्तरपरिषदः अष्टानां देवसाहस्री - णाम् - अष्टसहस्रसंख्यानां कृते अष्ट भद्रासनसहस्रसंख्यानि भद्रासनानि विकरोति । एवम् अनेन प्रकारेण दक्षिणे दक्षिणस्यां दिशि मध्यमपरिषदः दशानां देवसाहस्रीणां - दशसहस्रसंख्यानां देवानां दश भद्रासनसाहस्री : - दशसहस्रसंख्यानि भद्रासनानि विकरोति । दक्षिणपश्चिमे - नैऋत्यकोणे बाह्यपरिषदः द्वादशानां देवसाहस्रीणां द्वादशसहस्रसंख्यानां देवानां द्वादश भद्रासनसाहस्त्री : - द्वादशसहस्रसह संख्यानि भद्रासनानि विकरोति । पश्चिमे पश्चिमायां दिशि सप्तानां - सप्तसंख्यानां अनीकाधिपतीनां - सैन्यनायकानाम् सप्त सप्तसंख्यानि भद्रासनानि विकरोति । तस्य खलु सिंहासनस्य - चतुर्दिशि पूर्वादिदिकचतुष्टये अत्र खलु सूर्याभस्थ देवस्य षोडशानाम् आत्मरक्षकदेव साहस्रीणां - षोडशसहस्रसंख्यानामात्मरक्षकदेवानाम्, षोडश भद्रासनसाहस्री : - षोडशसहस्रसंख्यानि भद्रासनानि विकरोति, तद्यथा पौरस्त्ये- पूर्वस्यां दिशि चतस्रः साहस्री :चत्वारि सहस्राणि दक्षिणे- दक्षिणस्यां दिशि चतस्रः साहस्रीः, पश्चिमे - पश्चिमायां दिशि चतस्रः साहस्रीः, उत्तरे - उत्तरस्यां दिशि चतस्रः सहस्रीः भद्रासनानां विकरोति सर्वसंख्यया सप्ताधिकानि चतुः पञ्चाशत्सहस्राणि ( ५४००७) भद्रासनानां विकरोतीति भावः ॥ सू० २२ ॥ मूलम् - तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते, से जहानामए अइरुग्गयस्स वा हेमंतिय वालिय सूरि यस्स वा खाइलिंगालाण वा रतिं पज्जलियाण वा जवा सिंहासनकी पूर्व दिशा में सूर्याभदेवकी सपरिवार चार अग्रमहिषियोंके लिये चारहजार भद्रासनोंकी विकुर्वणाकी, इत्यादि टीकाका समस्त अर्थ मूलार्थके जैसा ही है इस तरह उस आभियोगिक देवने ५४००७ भद्रासनों की विकुर्वणा ॥ सू० २२ ॥ માટે ચાર હજાર ભદ્રાસનાની વિકુણા કરી. ત્યાર પછી તે સિંહાસનની પૂર્વ દિશામાં સૂર્યાભદેવની સપરિવાર ચાર અગ્ર (પ્રધાન) મહષીએના માટે ચાર હજાર ભદ્રાસનાની વિકૃ`ણા કરી. વગેરે ટીકાના સપૂર્ણ અર્થે મૂળ–અર્થ જેવા જ છે, તેમ સમજી લેવું જોઇએ. આ રીતે તે આભિચાગિક દેવે ૫૪૦૦૭ ભઙ્ગાસનાની વિષુણા કરી. !! સૂ॰ ૨૨ ॥ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy