SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. २३ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १९३ कुसुमवणस्स वा किंसुयबणस्स वा पारिजायवणस्स बा सव्वओ समंता संकुसुमियस्स भवे एयारूवे सिया ? णो इणढे समठे, तस्स णं दिव्वस्स जाणविमाणस्स एत्ती इट्टतराए चेव जाव वण्णेणं पण्णत्ते, गंधो य फासो य जहा मणीणं । तएणं से आभियोगिए देवे दिव्वं जाणविमाणं विउव्वइ, विउव्वित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पञ्चप्पिणेइ ॥ सू० २३ ॥ छाया-तस्य दिव्यस्य यानविमानस्य अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, स यथानामकः अचिरोद्गतस्य वा हैमन्तिक बालिक सूर्यस्य वा खदिराङ्गाराणां वा रात्रौ प्रज्वलितानां बा जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः समन्तात् सङ्कुसुमितस्य भवेद् एतद्रूपः स्यात् ?, 'तस्स णं दिव्वस्स जाणविमाणस्स' इस्यादि। सूत्रार्थ-(तस्स णं दिव्वस्स जाणविमाणस्स) उस पूर्वोक्त यानविमानका (इमेयारूवे) ऐसा यह (वण्णावासे) वर्णावास (वर्णनपद्धति) (पणत्ते) कहा गया है-(से जहानामए अइग्गयस्स वा हेमंतियवालियसरियस्स वा, खाइलिंगालाण वा रतिं पजलियाण वा ) जैसा वर्ण अचिरोद्गत-सद्य उदित हुए-तुरत उगे हुए हेमन्तऋतुके बालमर्यका, तथा रात्रिमें प्रज्वलित हुए खैरके अङ्गारोंका, (जवाकुसुमवणस्स वा) जपा पुष्पके वनका (किंसुयवणस्स वा) पलाशवृक्षके पुष्पवनका (पारिजायवणस्स वा सवओ समंता संकुसुमियस्स ) तथा चारों दिशाओं एवं चारों विदिशाओंकी ओर अच्छी तरहसे पुष्पित हुए पारिजात 'तस्स णं दिव्वस्स जाणविमाणस्स' इत्यादि । सूत्र--( तस्स ण दिव्वस्स जाणविमाणस ) ते पूरित यानविमानना ( इमेयारूवे ) मेवो । ( वण्णावासे ) वन ५४॥२ (पण्णत्ते) 341मी मावस छे. ( से जहा नामए अइरुग्गयस्स वा हेमतियबालियसूरियस्स वा, खाइलिंगालाण वा रत्तिं पज्जलियाण वा) ॥ २॥ अयि।६।त-तरत । य पामेला मत ઋતુના બાળ સૂર્યને, તેમજ રાત્રિમાં પ્રજવલિત થયેલા ખેરના અંગાર (અગ્નિ) न। (जवाकुसुमवणस्स वा ) ४५ (सूह) धु०पना बना (किंसुयवणस्स वा) पताश वृक्षना ५०५ बनना (पारिजायवणस्स वा सव्वओ समंता संकुसुमियस्स) તેમજ ચારે દિશાઓ અને, વિદિશાઓમાં સારી પેઠે પુપિત થયેલાં પારિજાત श्री २।४ प्रश्नीय सूत्र:०१
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy