SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. २२ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १९१ अत एव प्रझंझमानानि-परस्परं सम्पर्कवशात् पुनः २ शब्दायमानानि, तथाउदारेण-दूरगामिना शब्देनेति परेणान्वयः, पुनः कीदृशेन शब्देन ? मनोज्ञेनमनोऽनुकूलेन, मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह मनोहरेण-श्रोतृणां चित्ताऽऽकर्षकेण, पुन:-कर्णमनोनिवृतिकरेण प्रतिश्रोतश्रवणमनःप्रसादकेन-श्रोतहृदयसुखोत्पादकेनेति भावः, एतादृशेन शब्देन तान्-यानविमानासन्नान् प्रदेशान् सर्वतः-सर्वासु दिक्षु समन्तात्-सर्वासु विदिक्षु-आपूरयन्ति २-अतिशयेन व्याप्तवन्ति सन्ति श्रिया-शोभया अतीव २-अतितराम् उपशोभमानानि-विराजमानानि मुक्तादामानि तिष्ठन्ति-सन्ति । ततः तदन्तरं खलु सः-पूर्वोक्तः आभियोगिको देवः तस्य-पूर्वोक्तस्य सिंहासनस्य अपरोत्तरे-वायव्यकोणे, उत्तरपौरस्त्पे-ईशानकोणे, अत्र वायव्यकोणे ईशानकोणे च खलु सूर्याभस्य देवस्य चतसृणां सामानिकसाहस्रीणांचतुः सहस्रसंख्यानां सामानिकानाम्-सामानिकदेवानाम् कृते चतस्रो भद्रासनसाहस्राः-चतुः सहस्रसंख्यानि भद्रासनानि विकरोति, तस्य खलु सिंहासनस्य इधर उधर वह चलायमान हो जाता था-एक दूसरी मालासे वह परस्परमें मिल जाता था-इस मिलापसे जो शब्द निकलता वह शब्द यानविमान के आसन्न-समीपके प्रदेशोंको सब दिशाओंमें और सब विदिशाओंमें व्याप्त किये रहता. यह शब्द मनोज्ञ-मनोऽनुकूल, श्रोतजनोंके चित्तका आकर्षक होनेसे मनोहर तथा कान और मनको शान्तिके कारण श्रोत्र हृदयको सुखोत्पादक था. इस तरह यह मुक्तादाम अपनी शोभासे बहुत ही अच्छी तरह से सुहावना बना हुआ था. इसके बाद उस आमियोगिक देवने उस पूर्वोक्त सिंहासनके अपरोत्तर-वायव्यकोने में, एवं ईशानमें, सूर्याभदेवके चारहजार सामानिकदेवोंके लिये चारहजार भद्रासनोंकी विकुर्वणाकी' बादमें उस હતો. એક બીજી માળાઓથી જ્યારે તે અથડાતે ત્યારે તે અથડામણથી ઇવનિ નીકળતે તે દવનિ યાનવિમાનની પાસેના પ્રદેશોની ચારે તરફ ચારે દિશાઓ તેમજ વિદિશાઓમાં ધ્વનિ થતું રહેતો હતો. આ શબ્દ મને, મનને અનુકૂળ સાંભળનારા લેકેને ગમે તેવો આકર્ષક, મનોહર તેમજ કાન અને મનને શાંતિ આપનાર હવા બદલ શ્રોતાના હૃદયના માટે સુખ આપનારે હતું. આ પ્રમાણે આ મુક્તાદામ પોતાની શોભાથી બહુ જ સરસ રીતે સોહામણું થઈ ગયું હતું. ત્યાર પછી તે આભિગિક દેવે તે ઉક્ત સિંહાસનના અપરોત્તર (પશ્ચિમોત્તર) વાયવ્ય કોણમાં, અને ઈશાનમાં સૂર્યાભદેવના ચાર હજાર સામાનિક દેવોના શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy